Declension table of ?tantritavat

Deva

NeuterSingularDualPlural
Nominativetantritavat tantritavantī tantritavatī tantritavanti
Vocativetantritavat tantritavantī tantritavatī tantritavanti
Accusativetantritavat tantritavantī tantritavatī tantritavanti
Instrumentaltantritavatā tantritavadbhyām tantritavadbhiḥ
Dativetantritavate tantritavadbhyām tantritavadbhyaḥ
Ablativetantritavataḥ tantritavadbhyām tantritavadbhyaḥ
Genitivetantritavataḥ tantritavatoḥ tantritavatām
Locativetantritavati tantritavatoḥ tantritavatsu

Adverb -tantritavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria