Conjugation tables of
puṣpa
Deva
Primary Conjugation
Present
Middle
Singular
Dual
Plural
First
puṣpāye
puṣpāyāvahe
puṣpāyāmahe
Second
puṣpāyase
puṣpāyethe
puṣpāyadhve
Third
puṣpāyate
puṣpāyete
puṣpāyante
Imperfect
Middle
Singular
Dual
Plural
First
apuṣpāye
apuṣpāyāvahi
apuṣpāyāmahi
Second
apuṣpāyathāḥ
apuṣpāyethām
apuṣpāyadhvam
Third
apuṣpāyata
apuṣpāyetām
apuṣpāyanta
Optative
Middle
Singular
Dual
Plural
First
puṣpāyeya
puṣpāyevahi
puṣpāyemahi
Second
puṣpāyethāḥ
puṣpāyeyāthām
puṣpāyedhvam
Third
puṣpāyeta
puṣpāyeyātām
puṣpāyeran
Imperative
Middle
Singular
Dual
Plural
First
puṣpāyai
puṣpāyāvahai
puṣpāyāmahai
Second
puṣpāyasva
puṣpāyethām
puṣpāyadhvam
Third
puṣpāyatām
puṣpāyetām
puṣpāyantām
Future
Active
Singular
Dual
Plural
First
puṣpāyiṣyāmi
puṣpāyiṣyāvaḥ
puṣpāyiṣyāmaḥ
Second
puṣpāyiṣyasi
puṣpāyiṣyathaḥ
puṣpāyiṣyatha
Third
puṣpāyiṣyati
puṣpāyiṣyataḥ
puṣpāyiṣyanti
Middle
Singular
Dual
Plural
First
puṣpāyiṣye
puṣpāyiṣyāvahe
puṣpāyiṣyāmahe
Second
puṣpāyiṣyase
puṣpāyiṣyethe
puṣpāyiṣyadhve
Third
puṣpāyiṣyate
puṣpāyiṣyete
puṣpāyiṣyante
Future2
Active
Singular
Dual
Plural
First
puṣpāyitāsmi
puṣpāyitāsvaḥ
puṣpāyitāsmaḥ
Second
puṣpāyitāsi
puṣpāyitāsthaḥ
puṣpāyitāstha
Third
puṣpāyitā
puṣpāyitārau
puṣpāyitāraḥ
Participles
Past Passive Participle
puṣpita
m.
n.
puṣpitā
f.
Past Active Participle
puṣpitavat
m.
n.
puṣpitavatī
f.
Present Middle Participle
puṣpāyamāṇa
m.
n.
puṣpāyamāṇā
f.
Future Active Participle
puṣpāyiṣyat
m.
n.
puṣpāyiṣyantī
f.
Future Middle Participle
puṣpāyiṣyamāṇa
m.
n.
puṣpāyiṣyamāṇā
f.
Future Passive Participle
puṣpāyitavya
m.
n.
puṣpāyitavyā
f.
Indeclinable forms
Infinitive
puṣpāyitum
Absolutive
puṣpāyitvā
Periphrastic Perfect
puṣpāyām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025