Declension table of ?puṣpāyamāṇā

Deva

FeminineSingularDualPlural
Nominativepuṣpāyamāṇā puṣpāyamāṇe puṣpāyamāṇāḥ
Vocativepuṣpāyamāṇe puṣpāyamāṇe puṣpāyamāṇāḥ
Accusativepuṣpāyamāṇām puṣpāyamāṇe puṣpāyamāṇāḥ
Instrumentalpuṣpāyamāṇayā puṣpāyamāṇābhyām puṣpāyamāṇābhiḥ
Dativepuṣpāyamāṇāyai puṣpāyamāṇābhyām puṣpāyamāṇābhyaḥ
Ablativepuṣpāyamāṇāyāḥ puṣpāyamāṇābhyām puṣpāyamāṇābhyaḥ
Genitivepuṣpāyamāṇāyāḥ puṣpāyamāṇayoḥ puṣpāyamāṇānām
Locativepuṣpāyamāṇāyām puṣpāyamāṇayoḥ puṣpāyamāṇāsu

Adverb -puṣpāyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria