Declension table of ?puṣpāyiṣyat

Deva

MasculineSingularDualPlural
Nominativepuṣpāyiṣyan puṣpāyiṣyantau puṣpāyiṣyantaḥ
Vocativepuṣpāyiṣyan puṣpāyiṣyantau puṣpāyiṣyantaḥ
Accusativepuṣpāyiṣyantam puṣpāyiṣyantau puṣpāyiṣyataḥ
Instrumentalpuṣpāyiṣyatā puṣpāyiṣyadbhyām puṣpāyiṣyadbhiḥ
Dativepuṣpāyiṣyate puṣpāyiṣyadbhyām puṣpāyiṣyadbhyaḥ
Ablativepuṣpāyiṣyataḥ puṣpāyiṣyadbhyām puṣpāyiṣyadbhyaḥ
Genitivepuṣpāyiṣyataḥ puṣpāyiṣyatoḥ puṣpāyiṣyatām
Locativepuṣpāyiṣyati puṣpāyiṣyatoḥ puṣpāyiṣyatsu

Compound puṣpāyiṣyat -

Adverb -puṣpāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria