Declension table of ?puṣpāyitavya

Deva

NeuterSingularDualPlural
Nominativepuṣpāyitavyam puṣpāyitavye puṣpāyitavyāni
Vocativepuṣpāyitavya puṣpāyitavye puṣpāyitavyāni
Accusativepuṣpāyitavyam puṣpāyitavye puṣpāyitavyāni
Instrumentalpuṣpāyitavyena puṣpāyitavyābhyām puṣpāyitavyaiḥ
Dativepuṣpāyitavyāya puṣpāyitavyābhyām puṣpāyitavyebhyaḥ
Ablativepuṣpāyitavyāt puṣpāyitavyābhyām puṣpāyitavyebhyaḥ
Genitivepuṣpāyitavyasya puṣpāyitavyayoḥ puṣpāyitavyānām
Locativepuṣpāyitavye puṣpāyitavyayoḥ puṣpāyitavyeṣu

Compound puṣpāyitavya -

Adverb -puṣpāyitavyam -puṣpāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria