Declension table of ?puṣpāyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepuṣpāyiṣyamāṇam puṣpāyiṣyamāṇe puṣpāyiṣyamāṇāni
Vocativepuṣpāyiṣyamāṇa puṣpāyiṣyamāṇe puṣpāyiṣyamāṇāni
Accusativepuṣpāyiṣyamāṇam puṣpāyiṣyamāṇe puṣpāyiṣyamāṇāni
Instrumentalpuṣpāyiṣyamāṇena puṣpāyiṣyamāṇābhyām puṣpāyiṣyamāṇaiḥ
Dativepuṣpāyiṣyamāṇāya puṣpāyiṣyamāṇābhyām puṣpāyiṣyamāṇebhyaḥ
Ablativepuṣpāyiṣyamāṇāt puṣpāyiṣyamāṇābhyām puṣpāyiṣyamāṇebhyaḥ
Genitivepuṣpāyiṣyamāṇasya puṣpāyiṣyamāṇayoḥ puṣpāyiṣyamāṇānām
Locativepuṣpāyiṣyamāṇe puṣpāyiṣyamāṇayoḥ puṣpāyiṣyamāṇeṣu

Compound puṣpāyiṣyamāṇa -

Adverb -puṣpāyiṣyamāṇam -puṣpāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria