Declension table of ?puṣpāyitavyā

Deva

FeminineSingularDualPlural
Nominativepuṣpāyitavyā puṣpāyitavye puṣpāyitavyāḥ
Vocativepuṣpāyitavye puṣpāyitavye puṣpāyitavyāḥ
Accusativepuṣpāyitavyām puṣpāyitavye puṣpāyitavyāḥ
Instrumentalpuṣpāyitavyayā puṣpāyitavyābhyām puṣpāyitavyābhiḥ
Dativepuṣpāyitavyāyai puṣpāyitavyābhyām puṣpāyitavyābhyaḥ
Ablativepuṣpāyitavyāyāḥ puṣpāyitavyābhyām puṣpāyitavyābhyaḥ
Genitivepuṣpāyitavyāyāḥ puṣpāyitavyayoḥ puṣpāyitavyānām
Locativepuṣpāyitavyāyām puṣpāyitavyayoḥ puṣpāyitavyāsu

Adverb -puṣpāyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria