Declension table of ?puṣpāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepuṣpāyiṣyamāṇā puṣpāyiṣyamāṇe puṣpāyiṣyamāṇāḥ
Vocativepuṣpāyiṣyamāṇe puṣpāyiṣyamāṇe puṣpāyiṣyamāṇāḥ
Accusativepuṣpāyiṣyamāṇām puṣpāyiṣyamāṇe puṣpāyiṣyamāṇāḥ
Instrumentalpuṣpāyiṣyamāṇayā puṣpāyiṣyamāṇābhyām puṣpāyiṣyamāṇābhiḥ
Dativepuṣpāyiṣyamāṇāyai puṣpāyiṣyamāṇābhyām puṣpāyiṣyamāṇābhyaḥ
Ablativepuṣpāyiṣyamāṇāyāḥ puṣpāyiṣyamāṇābhyām puṣpāyiṣyamāṇābhyaḥ
Genitivepuṣpāyiṣyamāṇāyāḥ puṣpāyiṣyamāṇayoḥ puṣpāyiṣyamāṇānām
Locativepuṣpāyiṣyamāṇāyām puṣpāyiṣyamāṇayoḥ puṣpāyiṣyamāṇāsu

Adverb -puṣpāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria