Declension table of ?puṣpāyiṣyat

Deva

NeuterSingularDualPlural
Nominativepuṣpāyiṣyat puṣpāyiṣyantī puṣpāyiṣyatī puṣpāyiṣyanti
Vocativepuṣpāyiṣyat puṣpāyiṣyantī puṣpāyiṣyatī puṣpāyiṣyanti
Accusativepuṣpāyiṣyat puṣpāyiṣyantī puṣpāyiṣyatī puṣpāyiṣyanti
Instrumentalpuṣpāyiṣyatā puṣpāyiṣyadbhyām puṣpāyiṣyadbhiḥ
Dativepuṣpāyiṣyate puṣpāyiṣyadbhyām puṣpāyiṣyadbhyaḥ
Ablativepuṣpāyiṣyataḥ puṣpāyiṣyadbhyām puṣpāyiṣyadbhyaḥ
Genitivepuṣpāyiṣyataḥ puṣpāyiṣyatoḥ puṣpāyiṣyatām
Locativepuṣpāyiṣyati puṣpāyiṣyatoḥ puṣpāyiṣyatsu

Adverb -puṣpāyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria