Declension table of ?puṣpāyiṣyantī

Deva

FeminineSingularDualPlural
Nominativepuṣpāyiṣyantī puṣpāyiṣyantyau puṣpāyiṣyantyaḥ
Vocativepuṣpāyiṣyanti puṣpāyiṣyantyau puṣpāyiṣyantyaḥ
Accusativepuṣpāyiṣyantīm puṣpāyiṣyantyau puṣpāyiṣyantīḥ
Instrumentalpuṣpāyiṣyantyā puṣpāyiṣyantībhyām puṣpāyiṣyantībhiḥ
Dativepuṣpāyiṣyantyai puṣpāyiṣyantībhyām puṣpāyiṣyantībhyaḥ
Ablativepuṣpāyiṣyantyāḥ puṣpāyiṣyantībhyām puṣpāyiṣyantībhyaḥ
Genitivepuṣpāyiṣyantyāḥ puṣpāyiṣyantyoḥ puṣpāyiṣyantīnām
Locativepuṣpāyiṣyantyām puṣpāyiṣyantyoḥ puṣpāyiṣyantīṣu

Compound puṣpāyiṣyanti - puṣpāyiṣyantī -

Adverb -puṣpāyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria