Declension table of ?puṣpāyamāṇa

Deva

NeuterSingularDualPlural
Nominativepuṣpāyamāṇam puṣpāyamāṇe puṣpāyamāṇāni
Vocativepuṣpāyamāṇa puṣpāyamāṇe puṣpāyamāṇāni
Accusativepuṣpāyamāṇam puṣpāyamāṇe puṣpāyamāṇāni
Instrumentalpuṣpāyamāṇena puṣpāyamāṇābhyām puṣpāyamāṇaiḥ
Dativepuṣpāyamāṇāya puṣpāyamāṇābhyām puṣpāyamāṇebhyaḥ
Ablativepuṣpāyamāṇāt puṣpāyamāṇābhyām puṣpāyamāṇebhyaḥ
Genitivepuṣpāyamāṇasya puṣpāyamāṇayoḥ puṣpāyamāṇānām
Locativepuṣpāyamāṇe puṣpāyamāṇayoḥ puṣpāyamāṇeṣu

Compound puṣpāyamāṇa -

Adverb -puṣpāyamāṇam -puṣpāyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria