Conjugation tables of ?saṭ
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
saṭayāmi
saṭayāvaḥ
saṭayāmaḥ
Second
saṭayasi
saṭayathaḥ
saṭayatha
Third
saṭayati
saṭayataḥ
saṭayanti
Middle
Singular
Dual
Plural
First
saṭaye
saṭayāvahe
saṭayāmahe
Second
saṭayase
saṭayethe
saṭayadhve
Third
saṭayate
saṭayete
saṭayante
Passive
Singular
Dual
Plural
First
saṭye
saṭyāvahe
saṭyāmahe
Second
saṭyase
saṭyethe
saṭyadhve
Third
saṭyate
saṭyete
saṭyante
Imperfect
Active
Singular
Dual
Plural
First
asaṭayam
asaṭayāva
asaṭayāma
Second
asaṭayaḥ
asaṭayatam
asaṭayata
Third
asaṭayat
asaṭayatām
asaṭayan
Middle
Singular
Dual
Plural
First
asaṭaye
asaṭayāvahi
asaṭayāmahi
Second
asaṭayathāḥ
asaṭayethām
asaṭayadhvam
Third
asaṭayata
asaṭayetām
asaṭayanta
Passive
Singular
Dual
Plural
First
asaṭye
asaṭyāvahi
asaṭyāmahi
Second
asaṭyathāḥ
asaṭyethām
asaṭyadhvam
Third
asaṭyata
asaṭyetām
asaṭyanta
Optative
Active
Singular
Dual
Plural
First
saṭayeyam
saṭayeva
saṭayema
Second
saṭayeḥ
saṭayetam
saṭayeta
Third
saṭayet
saṭayetām
saṭayeyuḥ
Middle
Singular
Dual
Plural
First
saṭayeya
saṭayevahi
saṭayemahi
Second
saṭayethāḥ
saṭayeyāthām
saṭayedhvam
Third
saṭayeta
saṭayeyātām
saṭayeran
Passive
Singular
Dual
Plural
First
saṭyeya
saṭyevahi
saṭyemahi
Second
saṭyethāḥ
saṭyeyāthām
saṭyedhvam
Third
saṭyeta
saṭyeyātām
saṭyeran
Imperative
Active
Singular
Dual
Plural
First
saṭayāni
saṭayāva
saṭayāma
Second
saṭaya
saṭayatam
saṭayata
Third
saṭayatu
saṭayatām
saṭayantu
Middle
Singular
Dual
Plural
First
saṭayai
saṭayāvahai
saṭayāmahai
Second
saṭayasva
saṭayethām
saṭayadhvam
Third
saṭayatām
saṭayetām
saṭayantām
Passive
Singular
Dual
Plural
First
saṭyai
saṭyāvahai
saṭyāmahai
Second
saṭyasva
saṭyethām
saṭyadhvam
Third
saṭyatām
saṭyetām
saṭyantām
Future
Active
Singular
Dual
Plural
First
saṭayiṣyāmi
saṭayiṣyāvaḥ
saṭayiṣyāmaḥ
Second
saṭayiṣyasi
saṭayiṣyathaḥ
saṭayiṣyatha
Third
saṭayiṣyati
saṭayiṣyataḥ
saṭayiṣyanti
Middle
Singular
Dual
Plural
First
saṭayiṣye
saṭayiṣyāvahe
saṭayiṣyāmahe
Second
saṭayiṣyase
saṭayiṣyethe
saṭayiṣyadhve
Third
saṭayiṣyate
saṭayiṣyete
saṭayiṣyante
Future2
Active
Singular
Dual
Plural
First
saṭayitāsmi
saṭayitāsvaḥ
saṭayitāsmaḥ
Second
saṭayitāsi
saṭayitāsthaḥ
saṭayitāstha
Third
saṭayitā
saṭayitārau
saṭayitāraḥ
Participles
Past Passive Participle
saṭita
m.
n.
saṭitā
f.
Past Active Participle
saṭitavat
m.
n.
saṭitavatī
f.
Present Active Participle
saṭayat
m.
n.
saṭayantī
f.
Present Middle Participle
saṭayamāna
m.
n.
saṭayamānā
f.
Present Passive Participle
saṭyamāna
m.
n.
saṭyamānā
f.
Future Active Participle
saṭayiṣyat
m.
n.
saṭayiṣyantī
f.
Future Middle Participle
saṭayiṣyamāṇa
m.
n.
saṭayiṣyamāṇā
f.
Future Passive Participle
saṭayitavya
m.
n.
saṭayitavyā
f.
Future Passive Participle
saṭya
m.
n.
saṭyā
f.
Future Passive Participle
saṭanīya
m.
n.
saṭanīyā
f.
Indeclinable forms
Infinitive
saṭayitum
Absolutive
saṭayitvā
Absolutive
-saṭayya
Periphrastic Perfect
saṭayām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025