Conjugation tables of ?sthir
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
stherāmi
stherāvaḥ
stherāmaḥ
Second
stherasi
stherathaḥ
stheratha
Third
stherati
stherataḥ
stheranti
Middle
Singular
Dual
Plural
First
sthere
stherāvahe
stherāmahe
Second
stherase
stherethe
stheradhve
Third
stherate
stherete
stherante
Passive
Singular
Dual
Plural
First
sthirye
sthiryāvahe
sthiryāmahe
Second
sthiryase
sthiryethe
sthiryadhve
Third
sthiryate
sthiryete
sthiryante
Imperfect
Active
Singular
Dual
Plural
First
astheram
astherāva
astherāma
Second
astheraḥ
astheratam
astherata
Third
astherat
astheratām
astheran
Middle
Singular
Dual
Plural
First
asthere
astherāvahi
astherāmahi
Second
astherathāḥ
astherethām
astheradhvam
Third
astherata
astheretām
astheranta
Passive
Singular
Dual
Plural
First
asthirye
asthiryāvahi
asthiryāmahi
Second
asthiryathāḥ
asthiryethām
asthiryadhvam
Third
asthiryata
asthiryetām
asthiryanta
Optative
Active
Singular
Dual
Plural
First
sthereyam
sthereva
stherema
Second
sthereḥ
stheretam
sthereta
Third
stheret
stheretām
sthereyuḥ
Middle
Singular
Dual
Plural
First
sthereya
stherevahi
stheremahi
Second
stherethāḥ
sthereyāthām
stheredhvam
Third
sthereta
sthereyātām
sthereran
Passive
Singular
Dual
Plural
First
sthiryeya
sthiryevahi
sthiryemahi
Second
sthiryethāḥ
sthiryeyāthām
sthiryedhvam
Third
sthiryeta
sthiryeyātām
sthiryeran
Imperative
Active
Singular
Dual
Plural
First
stherāṇi
stherāva
stherāma
Second
sthera
stheratam
stherata
Third
stheratu
stheratām
stherantu
Middle
Singular
Dual
Plural
First
stherai
stherāvahai
stherāmahai
Second
stherasva
stherethām
stheradhvam
Third
stheratām
stheretām
stherantām
Passive
Singular
Dual
Plural
First
sthiryai
sthiryāvahai
sthiryāmahai
Second
sthiryasva
sthiryethām
sthiryadhvam
Third
sthiryatām
sthiryetām
sthiryantām
Future
Active
Singular
Dual
Plural
First
stheriṣyāmi
stheriṣyāvaḥ
stheriṣyāmaḥ
Second
stheriṣyasi
stheriṣyathaḥ
stheriṣyatha
Third
stheriṣyati
stheriṣyataḥ
stheriṣyanti
Middle
Singular
Dual
Plural
First
stheriṣye
stheriṣyāvahe
stheriṣyāmahe
Second
stheriṣyase
stheriṣyethe
stheriṣyadhve
Third
stheriṣyate
stheriṣyete
stheriṣyante
Future2
Active
Singular
Dual
Plural
First
stheritāsmi
stheritāsvaḥ
stheritāsmaḥ
Second
stheritāsi
stheritāsthaḥ
stheritāstha
Third
stheritā
stheritārau
stheritāraḥ
Perfect
Active
Singular
Dual
Plural
First
tiṣṭhera
tiṣṭhiriva
tiṣṭhirima
Second
tiṣṭheritha
tiṣṭhirathuḥ
tiṣṭhira
Third
tiṣṭhera
tiṣṭhiratuḥ
tiṣṭhiruḥ
Middle
Singular
Dual
Plural
First
tiṣṭhire
tiṣṭhirivahe
tiṣṭhirimahe
Second
tiṣṭhiriṣe
tiṣṭhirāthe
tiṣṭhiridhve
Third
tiṣṭhire
tiṣṭhirāte
tiṣṭhirire
Benedictive
Active
Singular
Dual
Plural
First
sthiryāsam
sthiryāsva
sthiryāsma
Second
sthiryāḥ
sthiryāstam
sthiryāsta
Third
sthiryāt
sthiryāstām
sthiryāsuḥ
Participles
Past Passive Participle
sthirta
m.
n.
sthirtā
f.
Past Active Participle
sthirtavat
m.
n.
sthirtavatī
f.
Present Active Participle
stherat
m.
n.
stherantī
f.
Present Middle Participle
stheramāṇa
m.
n.
stheramāṇā
f.
Present Passive Participle
sthiryamāṇa
m.
n.
sthiryamāṇā
f.
Future Active Participle
stheriṣyat
m.
n.
stheriṣyantī
f.
Future Middle Participle
stheriṣyamāṇa
m.
n.
stheriṣyamāṇā
f.
Future Passive Participle
stheritavya
m.
n.
stheritavyā
f.
Future Passive Participle
stherya
m.
n.
stheryā
f.
Future Passive Participle
stheraṇīya
m.
n.
stheraṇīyā
f.
Perfect Active Participle
tiṣṭhirvas
m.
n.
tiṣṭhiruṣī
f.
Perfect Middle Participle
tiṣṭhirāṇa
m.
n.
tiṣṭhirāṇā
f.
Indeclinable forms
Infinitive
stheritum
Absolutive
sthirtvā
Absolutive
-sthirya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025