Conjugation tables of ?pakṣ
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
pakṣāmi
pakṣāvaḥ
pakṣāmaḥ
Second
pakṣasi
pakṣathaḥ
pakṣatha
Third
pakṣati
pakṣataḥ
pakṣanti
Middle
Singular
Dual
Plural
First
pakṣe
pakṣāvahe
pakṣāmahe
Second
pakṣase
pakṣethe
pakṣadhve
Third
pakṣate
pakṣete
pakṣante
Passive
Singular
Dual
Plural
First
pakṣye
pakṣyāvahe
pakṣyāmahe
Second
pakṣyase
pakṣyethe
pakṣyadhve
Third
pakṣyate
pakṣyete
pakṣyante
Imperfect
Active
Singular
Dual
Plural
First
apakṣam
apakṣāva
apakṣāma
Second
apakṣaḥ
apakṣatam
apakṣata
Third
apakṣat
apakṣatām
apakṣan
Middle
Singular
Dual
Plural
First
apakṣe
apakṣāvahi
apakṣāmahi
Second
apakṣathāḥ
apakṣethām
apakṣadhvam
Third
apakṣata
apakṣetām
apakṣanta
Passive
Singular
Dual
Plural
First
apakṣye
apakṣyāvahi
apakṣyāmahi
Second
apakṣyathāḥ
apakṣyethām
apakṣyadhvam
Third
apakṣyata
apakṣyetām
apakṣyanta
Optative
Active
Singular
Dual
Plural
First
pakṣeyam
pakṣeva
pakṣema
Second
pakṣeḥ
pakṣetam
pakṣeta
Third
pakṣet
pakṣetām
pakṣeyuḥ
Middle
Singular
Dual
Plural
First
pakṣeya
pakṣevahi
pakṣemahi
Second
pakṣethāḥ
pakṣeyāthām
pakṣedhvam
Third
pakṣeta
pakṣeyātām
pakṣeran
Passive
Singular
Dual
Plural
First
pakṣyeya
pakṣyevahi
pakṣyemahi
Second
pakṣyethāḥ
pakṣyeyāthām
pakṣyedhvam
Third
pakṣyeta
pakṣyeyātām
pakṣyeran
Imperative
Active
Singular
Dual
Plural
First
pakṣāṇi
pakṣāva
pakṣāma
Second
pakṣa
pakṣatam
pakṣata
Third
pakṣatu
pakṣatām
pakṣantu
Middle
Singular
Dual
Plural
First
pakṣai
pakṣāvahai
pakṣāmahai
Second
pakṣasva
pakṣethām
pakṣadhvam
Third
pakṣatām
pakṣetām
pakṣantām
Passive
Singular
Dual
Plural
First
pakṣyai
pakṣyāvahai
pakṣyāmahai
Second
pakṣyasva
pakṣyethām
pakṣyadhvam
Third
pakṣyatām
pakṣyetām
pakṣyantām
Future
Active
Singular
Dual
Plural
First
pakṣiṣyāmi
pakṣiṣyāvaḥ
pakṣiṣyāmaḥ
Second
pakṣiṣyasi
pakṣiṣyathaḥ
pakṣiṣyatha
Third
pakṣiṣyati
pakṣiṣyataḥ
pakṣiṣyanti
Middle
Singular
Dual
Plural
First
pakṣiṣye
pakṣiṣyāvahe
pakṣiṣyāmahe
Second
pakṣiṣyase
pakṣiṣyethe
pakṣiṣyadhve
Third
pakṣiṣyate
pakṣiṣyete
pakṣiṣyante
Future2
Active
Singular
Dual
Plural
First
pakṣitāsmi
pakṣitāsvaḥ
pakṣitāsmaḥ
Second
pakṣitāsi
pakṣitāsthaḥ
pakṣitāstha
Third
pakṣitā
pakṣitārau
pakṣitāraḥ
Perfect
Active
Singular
Dual
Plural
First
papakṣa
papakṣiva
papakṣima
Second
papakṣitha
papakṣathuḥ
papakṣa
Third
papakṣa
papakṣatuḥ
papakṣuḥ
Middle
Singular
Dual
Plural
First
papakṣe
papakṣivahe
papakṣimahe
Second
papakṣiṣe
papakṣāthe
papakṣidhve
Third
papakṣe
papakṣāte
papakṣire
Benedictive
Active
Singular
Dual
Plural
First
pakṣyāsam
pakṣyāsva
pakṣyāsma
Second
pakṣyāḥ
pakṣyāstam
pakṣyāsta
Third
pakṣyāt
pakṣyāstām
pakṣyāsuḥ
Participles
Past Passive Participle
pakṣita
m.
n.
pakṣitā
f.
Past Active Participle
pakṣitavat
m.
n.
pakṣitavatī
f.
Present Active Participle
pakṣat
m.
n.
pakṣantī
f.
Present Middle Participle
pakṣamāṇa
m.
n.
pakṣamāṇā
f.
Present Passive Participle
pakṣyamāṇa
m.
n.
pakṣyamāṇā
f.
Future Active Participle
pakṣiṣyat
m.
n.
pakṣiṣyantī
f.
Future Middle Participle
pakṣiṣyamāṇa
m.
n.
pakṣiṣyamāṇā
f.
Future Passive Participle
pakṣitavya
m.
n.
pakṣitavyā
f.
Future Passive Participle
pakṣya
m.
n.
pakṣyā
f.
Future Passive Participle
pakṣaṇīya
m.
n.
pakṣaṇīyā
f.
Perfect Active Participle
papakṣvas
m.
n.
papakṣuṣī
f.
Perfect Middle Participle
papakṣāṇa
m.
n.
papakṣāṇā
f.
Indeclinable forms
Infinitive
pakṣitum
Absolutive
pakṣitvā
Absolutive
-pakṣya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025