Conjugation tables of ?naṅkh
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
naṅkhāmi
naṅkhāvaḥ
naṅkhāmaḥ
Second
naṅkhasi
naṅkhathaḥ
naṅkhatha
Third
naṅkhati
naṅkhataḥ
naṅkhanti
Middle
Singular
Dual
Plural
First
naṅkhe
naṅkhāvahe
naṅkhāmahe
Second
naṅkhase
naṅkhethe
naṅkhadhve
Third
naṅkhate
naṅkhete
naṅkhante
Passive
Singular
Dual
Plural
First
naṅkhye
naṅkhyāvahe
naṅkhyāmahe
Second
naṅkhyase
naṅkhyethe
naṅkhyadhve
Third
naṅkhyate
naṅkhyete
naṅkhyante
Imperfect
Active
Singular
Dual
Plural
First
anaṅkham
anaṅkhāva
anaṅkhāma
Second
anaṅkhaḥ
anaṅkhatam
anaṅkhata
Third
anaṅkhat
anaṅkhatām
anaṅkhan
Middle
Singular
Dual
Plural
First
anaṅkhe
anaṅkhāvahi
anaṅkhāmahi
Second
anaṅkhathāḥ
anaṅkhethām
anaṅkhadhvam
Third
anaṅkhata
anaṅkhetām
anaṅkhanta
Passive
Singular
Dual
Plural
First
anaṅkhye
anaṅkhyāvahi
anaṅkhyāmahi
Second
anaṅkhyathāḥ
anaṅkhyethām
anaṅkhyadhvam
Third
anaṅkhyata
anaṅkhyetām
anaṅkhyanta
Optative
Active
Singular
Dual
Plural
First
naṅkheyam
naṅkheva
naṅkhema
Second
naṅkheḥ
naṅkhetam
naṅkheta
Third
naṅkhet
naṅkhetām
naṅkheyuḥ
Middle
Singular
Dual
Plural
First
naṅkheya
naṅkhevahi
naṅkhemahi
Second
naṅkhethāḥ
naṅkheyāthām
naṅkhedhvam
Third
naṅkheta
naṅkheyātām
naṅkheran
Passive
Singular
Dual
Plural
First
naṅkhyeya
naṅkhyevahi
naṅkhyemahi
Second
naṅkhyethāḥ
naṅkhyeyāthām
naṅkhyedhvam
Third
naṅkhyeta
naṅkhyeyātām
naṅkhyeran
Imperative
Active
Singular
Dual
Plural
First
naṅkhāni
naṅkhāva
naṅkhāma
Second
naṅkha
naṅkhatam
naṅkhata
Third
naṅkhatu
naṅkhatām
naṅkhantu
Middle
Singular
Dual
Plural
First
naṅkhai
naṅkhāvahai
naṅkhāmahai
Second
naṅkhasva
naṅkhethām
naṅkhadhvam
Third
naṅkhatām
naṅkhetām
naṅkhantām
Passive
Singular
Dual
Plural
First
naṅkhyai
naṅkhyāvahai
naṅkhyāmahai
Second
naṅkhyasva
naṅkhyethām
naṅkhyadhvam
Third
naṅkhyatām
naṅkhyetām
naṅkhyantām
Future
Active
Singular
Dual
Plural
First
naṅkhiṣyāmi
naṅkhiṣyāvaḥ
naṅkhiṣyāmaḥ
Second
naṅkhiṣyasi
naṅkhiṣyathaḥ
naṅkhiṣyatha
Third
naṅkhiṣyati
naṅkhiṣyataḥ
naṅkhiṣyanti
Middle
Singular
Dual
Plural
First
naṅkhiṣye
naṅkhiṣyāvahe
naṅkhiṣyāmahe
Second
naṅkhiṣyase
naṅkhiṣyethe
naṅkhiṣyadhve
Third
naṅkhiṣyate
naṅkhiṣyete
naṅkhiṣyante
Future2
Active
Singular
Dual
Plural
First
naṅkhitāsmi
naṅkhitāsvaḥ
naṅkhitāsmaḥ
Second
naṅkhitāsi
naṅkhitāsthaḥ
naṅkhitāstha
Third
naṅkhitā
naṅkhitārau
naṅkhitāraḥ
Perfect
Active
Singular
Dual
Plural
First
nanaṅkha
nanaṅkhiva
nanaṅkhima
Second
nanaṅkhitha
nanaṅkhathuḥ
nanaṅkha
Third
nanaṅkha
nanaṅkhatuḥ
nanaṅkhuḥ
Middle
Singular
Dual
Plural
First
nanaṅkhe
nanaṅkhivahe
nanaṅkhimahe
Second
nanaṅkhiṣe
nanaṅkhāthe
nanaṅkhidhve
Third
nanaṅkhe
nanaṅkhāte
nanaṅkhire
Benedictive
Active
Singular
Dual
Plural
First
naṅkhyāsam
naṅkhyāsva
naṅkhyāsma
Second
naṅkhyāḥ
naṅkhyāstam
naṅkhyāsta
Third
naṅkhyāt
naṅkhyāstām
naṅkhyāsuḥ
Participles
Past Passive Participle
naṅkhita
m.
n.
naṅkhitā
f.
Past Active Participle
naṅkhitavat
m.
n.
naṅkhitavatī
f.
Present Active Participle
naṅkhat
m.
n.
naṅkhantī
f.
Present Middle Participle
naṅkhamāna
m.
n.
naṅkhamānā
f.
Present Passive Participle
naṅkhyamāna
m.
n.
naṅkhyamānā
f.
Future Active Participle
naṅkhiṣyat
m.
n.
naṅkhiṣyantī
f.
Future Middle Participle
naṅkhiṣyamāṇa
m.
n.
naṅkhiṣyamāṇā
f.
Future Passive Participle
naṅkhitavya
m.
n.
naṅkhitavyā
f.
Future Passive Participle
naṅkhya
m.
n.
naṅkhyā
f.
Future Passive Participle
naṅkhanīya
m.
n.
naṅkhanīyā
f.
Perfect Active Participle
nanaṅkhvas
m.
n.
nanaṅkhuṣī
f.
Perfect Middle Participle
nanaṅkhāna
m.
n.
nanaṅkhānā
f.
Indeclinable forms
Infinitive
naṅkhitum
Absolutive
naṅkhitvā
Absolutive
-naṅkhya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025