Conjugation tables of ?mrad
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
mradāmi
mradāvaḥ
mradāmaḥ
Second
mradasi
mradathaḥ
mradatha
Third
mradati
mradataḥ
mradanti
Middle
Singular
Dual
Plural
First
mrade
mradāvahe
mradāmahe
Second
mradase
mradethe
mradadhve
Third
mradate
mradete
mradante
Passive
Singular
Dual
Plural
First
mradye
mradyāvahe
mradyāmahe
Second
mradyase
mradyethe
mradyadhve
Third
mradyate
mradyete
mradyante
Imperfect
Active
Singular
Dual
Plural
First
amradam
amradāva
amradāma
Second
amradaḥ
amradatam
amradata
Third
amradat
amradatām
amradan
Middle
Singular
Dual
Plural
First
amrade
amradāvahi
amradāmahi
Second
amradathāḥ
amradethām
amradadhvam
Third
amradata
amradetām
amradanta
Passive
Singular
Dual
Plural
First
amradye
amradyāvahi
amradyāmahi
Second
amradyathāḥ
amradyethām
amradyadhvam
Third
amradyata
amradyetām
amradyanta
Optative
Active
Singular
Dual
Plural
First
mradeyam
mradeva
mradema
Second
mradeḥ
mradetam
mradeta
Third
mradet
mradetām
mradeyuḥ
Middle
Singular
Dual
Plural
First
mradeya
mradevahi
mrademahi
Second
mradethāḥ
mradeyāthām
mradedhvam
Third
mradeta
mradeyātām
mraderan
Passive
Singular
Dual
Plural
First
mradyeya
mradyevahi
mradyemahi
Second
mradyethāḥ
mradyeyāthām
mradyedhvam
Third
mradyeta
mradyeyātām
mradyeran
Imperative
Active
Singular
Dual
Plural
First
mradāni
mradāva
mradāma
Second
mrada
mradatam
mradata
Third
mradatu
mradatām
mradantu
Middle
Singular
Dual
Plural
First
mradai
mradāvahai
mradāmahai
Second
mradasva
mradethām
mradadhvam
Third
mradatām
mradetām
mradantām
Passive
Singular
Dual
Plural
First
mradyai
mradyāvahai
mradyāmahai
Second
mradyasva
mradyethām
mradyadhvam
Third
mradyatām
mradyetām
mradyantām
Future
Active
Singular
Dual
Plural
First
mradiṣyāmi
mradiṣyāvaḥ
mradiṣyāmaḥ
Second
mradiṣyasi
mradiṣyathaḥ
mradiṣyatha
Third
mradiṣyati
mradiṣyataḥ
mradiṣyanti
Middle
Singular
Dual
Plural
First
mradiṣye
mradiṣyāvahe
mradiṣyāmahe
Second
mradiṣyase
mradiṣyethe
mradiṣyadhve
Third
mradiṣyate
mradiṣyete
mradiṣyante
Future2
Active
Singular
Dual
Plural
First
mraditāsmi
mraditāsvaḥ
mraditāsmaḥ
Second
mraditāsi
mraditāsthaḥ
mraditāstha
Third
mraditā
mraditārau
mraditāraḥ
Perfect
Active
Singular
Dual
Plural
First
mamrāda
mamrada
mrediva
mredima
Second
mreditha
mamrattha
mredathuḥ
mreda
Third
mamrāda
mredatuḥ
mreduḥ
Middle
Singular
Dual
Plural
First
mrede
mredivahe
mredimahe
Second
mrediṣe
mredāthe
mredidhve
Third
mrede
mredāte
mredire
Benedictive
Active
Singular
Dual
Plural
First
mradyāsam
mradyāsva
mradyāsma
Second
mradyāḥ
mradyāstam
mradyāsta
Third
mradyāt
mradyāstām
mradyāsuḥ
Participles
Past Passive Participle
mratta
m.
n.
mrattā
f.
Past Active Participle
mrattavat
m.
n.
mrattavatī
f.
Present Active Participle
mradat
m.
n.
mradantī
f.
Present Middle Participle
mradamāna
m.
n.
mradamānā
f.
Present Passive Participle
mradyamāna
m.
n.
mradyamānā
f.
Future Active Participle
mradiṣyat
m.
n.
mradiṣyantī
f.
Future Middle Participle
mradiṣyamāṇa
m.
n.
mradiṣyamāṇā
f.
Future Passive Participle
mraditavya
m.
n.
mraditavyā
f.
Future Passive Participle
mrādya
m.
n.
mrādyā
f.
Future Passive Participle
mradanīya
m.
n.
mradanīyā
f.
Perfect Active Participle
mredivas
m.
n.
mreduṣī
f.
Perfect Middle Participle
mredāna
m.
n.
mredānā
f.
Indeclinable forms
Infinitive
mraditum
Absolutive
mrattvā
Absolutive
-mradya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024