Declension table of ?mradantī

Deva

FeminineSingularDualPlural
Nominativemradantī mradantyau mradantyaḥ
Vocativemradanti mradantyau mradantyaḥ
Accusativemradantīm mradantyau mradantīḥ
Instrumentalmradantyā mradantībhyām mradantībhiḥ
Dativemradantyai mradantībhyām mradantībhyaḥ
Ablativemradantyāḥ mradantībhyām mradantībhyaḥ
Genitivemradantyāḥ mradantyoḥ mradantīnām
Locativemradantyām mradantyoḥ mradantīṣu

Compound mradanti - mradantī -

Adverb -mradanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria