तिङन्तावली ?म्रद्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमम्रदति म्रदतः म्रदन्ति
मध्यमम्रदसि म्रदथः म्रदथ
उत्तमम्रदामि म्रदावः म्रदामः


आत्मनेपदेएकद्विबहु
प्रथमम्रदते म्रदेते म्रदन्ते
मध्यमम्रदसे म्रदेथे म्रदध्वे
उत्तमम्रदे म्रदावहे म्रदामहे


कर्मणिएकद्विबहु
प्रथमम्रद्यते म्रद्येते म्रद्यन्ते
मध्यमम्रद्यसे म्रद्येथे म्रद्यध्वे
उत्तमम्रद्ये म्रद्यावहे म्रद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअम्रदत् अम्रदताम् अम्रदन्
मध्यमअम्रदः अम्रदतम् अम्रदत
उत्तमअम्रदम् अम्रदाव अम्रदाम


आत्मनेपदेएकद्विबहु
प्रथमअम्रदत अम्रदेताम् अम्रदन्त
मध्यमअम्रदथाः अम्रदेथाम् अम्रदध्वम्
उत्तमअम्रदे अम्रदावहि अम्रदामहि


कर्मणिएकद्विबहु
प्रथमअम्रद्यत अम्रद्येताम् अम्रद्यन्त
मध्यमअम्रद्यथाः अम्रद्येथाम् अम्रद्यध्वम्
उत्तमअम्रद्ये अम्रद्यावहि अम्रद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमम्रदेत् म्रदेताम् म्रदेयुः
मध्यमम्रदेः म्रदेतम् म्रदेत
उत्तमम्रदेयम् म्रदेव म्रदेम


आत्मनेपदेएकद्विबहु
प्रथमम्रदेत म्रदेयाताम् म्रदेरन्
मध्यमम्रदेथाः म्रदेयाथाम् म्रदेध्वम्
उत्तमम्रदेय म्रदेवहि म्रदेमहि


कर्मणिएकद्विबहु
प्रथमम्रद्येत म्रद्येयाताम् म्रद्येरन्
मध्यमम्रद्येथाः म्रद्येयाथाम् म्रद्येध्वम्
उत्तमम्रद्येय म्रद्येवहि म्रद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमम्रदतु म्रदताम् म्रदन्तु
मध्यमम्रद म्रदतम् म्रदत
उत्तमम्रदानि म्रदाव म्रदाम


आत्मनेपदेएकद्विबहु
प्रथमम्रदताम् म्रदेताम् म्रदन्ताम्
मध्यमम्रदस्व म्रदेथाम् म्रदध्वम्
उत्तमम्रदै म्रदावहै म्रदामहै


कर्मणिएकद्विबहु
प्रथमम्रद्यताम् म्रद्येताम् म्रद्यन्ताम्
मध्यमम्रद्यस्व म्रद्येथाम् म्रद्यध्वम्
उत्तमम्रद्यै म्रद्यावहै म्रद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमम्रदिष्यति म्रदिष्यतः म्रदिष्यन्ति
मध्यमम्रदिष्यसि म्रदिष्यथः म्रदिष्यथ
उत्तमम्रदिष्यामि म्रदिष्यावः म्रदिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमम्रदिष्यते म्रदिष्येते म्रदिष्यन्ते
मध्यमम्रदिष्यसे म्रदिष्येथे म्रदिष्यध्वे
उत्तमम्रदिष्ये म्रदिष्यावहे म्रदिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमम्रदिता म्रदितारौ म्रदितारः
मध्यमम्रदितासि म्रदितास्थः म्रदितास्थ
उत्तमम्रदितास्मि म्रदितास्वः म्रदितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथममम्राद म्रेदतुः म्रेदुः
मध्यमम्रेदिथ मम्रत्थ म्रेदथुः म्रेद
उत्तममम्राद मम्रद म्रेदिव म्रेदिम


आत्मनेपदेएकद्विबहु
प्रथमम्रेदे म्रेदाते म्रेदिरे
मध्यमम्रेदिषे म्रेदाथे म्रेदिध्वे
उत्तमम्रेदे म्रेदिवहे म्रेदिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमम्रद्यात् म्रद्यास्ताम् म्रद्यासुः
मध्यमम्रद्याः म्रद्यास्तम् म्रद्यास्त
उत्तमम्रद्यासम् म्रद्यास्व म्रद्यास्म

कृदन्त

क्त
म्रत्त m. n. म्रत्ता f.

क्तवतु
म्रत्तवत् m. n. म्रत्तवती f.

शतृ
म्रदत् m. n. म्रदन्ती f.

शानच्
म्रदमान m. n. म्रदमाना f.

शानच् कर्मणि
म्रद्यमान m. n. म्रद्यमाना f.

लुडादेश पर
म्रदिष्यत् m. n. म्रदिष्यन्ती f.

लुडादेश आत्म
म्रदिष्यमाण m. n. म्रदिष्यमाणा f.

तव्य
म्रदितव्य m. n. म्रदितव्या f.

यत्
म्राद्य m. n. म्राद्या f.

अनीयर्
म्रदनीय m. n. म्रदनीया f.

लिडादेश पर
म्रेदिवस् m. n. म्रेदुषी f.

लिडादेश आत्म
म्रेदान m. n. म्रेदाना f.

अव्यय

तुमुन्
म्रदितुम्

क्त्वा
म्रत्त्वा

ल्यप्
॰म्रद्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria