Declension table of ?mradamāna

Deva

MasculineSingularDualPlural
Nominativemradamānaḥ mradamānau mradamānāḥ
Vocativemradamāna mradamānau mradamānāḥ
Accusativemradamānam mradamānau mradamānān
Instrumentalmradamānena mradamānābhyām mradamānaiḥ mradamānebhiḥ
Dativemradamānāya mradamānābhyām mradamānebhyaḥ
Ablativemradamānāt mradamānābhyām mradamānebhyaḥ
Genitivemradamānasya mradamānayoḥ mradamānānām
Locativemradamāne mradamānayoḥ mradamāneṣu

Compound mradamāna -

Adverb -mradamānam -mradamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria