Declension table of ?mradamāna

Deva

NeuterSingularDualPlural
Nominativemradamānam mradamāne mradamānāni
Vocativemradamāna mradamāne mradamānāni
Accusativemradamānam mradamāne mradamānāni
Instrumentalmradamānena mradamānābhyām mradamānaiḥ
Dativemradamānāya mradamānābhyām mradamānebhyaḥ
Ablativemradamānāt mradamānābhyām mradamānebhyaḥ
Genitivemradamānasya mradamānayoḥ mradamānānām
Locativemradamāne mradamānayoḥ mradamāneṣu

Compound mradamāna -

Adverb -mradamānam -mradamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria