Declension table of ?mreduṣī

Deva

FeminineSingularDualPlural
Nominativemreduṣī mreduṣyau mreduṣyaḥ
Vocativemreduṣi mreduṣyau mreduṣyaḥ
Accusativemreduṣīm mreduṣyau mreduṣīḥ
Instrumentalmreduṣyā mreduṣībhyām mreduṣībhiḥ
Dativemreduṣyai mreduṣībhyām mreduṣībhyaḥ
Ablativemreduṣyāḥ mreduṣībhyām mreduṣībhyaḥ
Genitivemreduṣyāḥ mreduṣyoḥ mreduṣīṇām
Locativemreduṣyām mreduṣyoḥ mreduṣīṣu

Compound mreduṣi - mreduṣī -

Adverb -mreduṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria