Declension table of ?mredāna

Deva

NeuterSingularDualPlural
Nominativemredānam mredāne mredānāni
Vocativemredāna mredāne mredānāni
Accusativemredānam mredāne mredānāni
Instrumentalmredānena mredānābhyām mredānaiḥ
Dativemredānāya mredānābhyām mredānebhyaḥ
Ablativemredānāt mredānābhyām mredānebhyaḥ
Genitivemredānasya mredānayoḥ mredānānām
Locativemredāne mredānayoḥ mredāneṣu

Compound mredāna -

Adverb -mredānam -mredānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria