Declension table of ?mradiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemradiṣyamāṇaḥ mradiṣyamāṇau mradiṣyamāṇāḥ
Vocativemradiṣyamāṇa mradiṣyamāṇau mradiṣyamāṇāḥ
Accusativemradiṣyamāṇam mradiṣyamāṇau mradiṣyamāṇān
Instrumentalmradiṣyamāṇena mradiṣyamāṇābhyām mradiṣyamāṇaiḥ mradiṣyamāṇebhiḥ
Dativemradiṣyamāṇāya mradiṣyamāṇābhyām mradiṣyamāṇebhyaḥ
Ablativemradiṣyamāṇāt mradiṣyamāṇābhyām mradiṣyamāṇebhyaḥ
Genitivemradiṣyamāṇasya mradiṣyamāṇayoḥ mradiṣyamāṇānām
Locativemradiṣyamāṇe mradiṣyamāṇayoḥ mradiṣyamāṇeṣu

Compound mradiṣyamāṇa -

Adverb -mradiṣyamāṇam -mradiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria