Declension table of ?mradiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemradiṣyamāṇā mradiṣyamāṇe mradiṣyamāṇāḥ
Vocativemradiṣyamāṇe mradiṣyamāṇe mradiṣyamāṇāḥ
Accusativemradiṣyamāṇām mradiṣyamāṇe mradiṣyamāṇāḥ
Instrumentalmradiṣyamāṇayā mradiṣyamāṇābhyām mradiṣyamāṇābhiḥ
Dativemradiṣyamāṇāyai mradiṣyamāṇābhyām mradiṣyamāṇābhyaḥ
Ablativemradiṣyamāṇāyāḥ mradiṣyamāṇābhyām mradiṣyamāṇābhyaḥ
Genitivemradiṣyamāṇāyāḥ mradiṣyamāṇayoḥ mradiṣyamāṇānām
Locativemradiṣyamāṇāyām mradiṣyamāṇayoḥ mradiṣyamāṇāsu

Adverb -mradiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria