Declension table of ?mredivas

Deva

MasculineSingularDualPlural
Nominativemredivān mredivāṃsau mredivāṃsaḥ
Vocativemredivan mredivāṃsau mredivāṃsaḥ
Accusativemredivāṃsam mredivāṃsau mreduṣaḥ
Instrumentalmreduṣā mredivadbhyām mredivadbhiḥ
Dativemreduṣe mredivadbhyām mredivadbhyaḥ
Ablativemreduṣaḥ mredivadbhyām mredivadbhyaḥ
Genitivemreduṣaḥ mreduṣoḥ mreduṣām
Locativemreduṣi mreduṣoḥ mredivatsu

Compound mredivat -

Adverb -mredivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria