Conjugation tables of praś

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpṛcchāmi pṛcchāvaḥ pṛcchāmaḥ
Secondpṛcchasi pṛcchathaḥ pṛcchatha
Thirdpṛcchati pṛcchataḥ pṛcchanti


MiddleSingularDualPlural
Firstpṛcche pṛcchāvahe pṛcchāmahe
Secondpṛcchase pṛcchethe pṛcchadhve
Thirdpṛcchate pṛcchete pṛcchante


PassiveSingularDualPlural
Firstpṛcchye pṛcchyāvahe pṛcchyāmahe
Secondpṛcchyase pṛcchyethe pṛcchyadhve
Thirdpṛcchyate pṛcchyete pṛcchyante


Imperfect

ActiveSingularDualPlural
Firstapṛccham apṛcchāva apṛcchāma
Secondapṛcchaḥ apṛcchatam apṛcchata
Thirdapṛcchat apṛcchatām apṛcchan


MiddleSingularDualPlural
Firstapṛcche apṛcchāvahi apṛcchāmahi
Secondapṛcchathāḥ apṛcchethām apṛcchadhvam
Thirdapṛcchata apṛcchetām apṛcchanta


PassiveSingularDualPlural
Firstapṛcchye apṛcchyāvahi apṛcchyāmahi
Secondapṛcchyathāḥ apṛcchyethām apṛcchyadhvam
Thirdapṛcchyata apṛcchyetām apṛcchyanta


Optative

ActiveSingularDualPlural
Firstpṛccheyam pṛccheva pṛcchema
Secondpṛccheḥ pṛcchetam pṛccheta
Thirdpṛcchet pṛcchetām pṛccheyuḥ


MiddleSingularDualPlural
Firstpṛccheya pṛcchevahi pṛcchemahi
Secondpṛcchethāḥ pṛccheyāthām pṛcchedhvam
Thirdpṛccheta pṛccheyātām pṛccheran


PassiveSingularDualPlural
Firstpṛcchyeya pṛcchyevahi pṛcchyemahi
Secondpṛcchyethāḥ pṛcchyeyāthām pṛcchyedhvam
Thirdpṛcchyeta pṛcchyeyātām pṛcchyeran


Imperative

ActiveSingularDualPlural
Firstpṛcchāni pṛcchāva pṛcchāma
Secondpṛccha pṛcchatam pṛcchata
Thirdpṛcchatu pṛcchatām pṛcchantu


MiddleSingularDualPlural
Firstpṛcchai pṛcchāvahai pṛcchāmahai
Secondpṛcchasva pṛcchethām pṛcchadhvam
Thirdpṛcchatām pṛcchetām pṛcchantām


PassiveSingularDualPlural
Firstpṛcchyai pṛcchyāvahai pṛcchyāmahai
Secondpṛcchyasva pṛcchyethām pṛcchyadhvam
Thirdpṛcchyatām pṛcchyetām pṛcchyantām


Future

ActiveSingularDualPlural
Firstprakṣyāmi prakṣyāvaḥ prakṣyāmaḥ
Secondprakṣyasi prakṣyathaḥ prakṣyatha
Thirdprakṣyati prakṣyataḥ prakṣyanti


MiddleSingularDualPlural
Firstprakṣye prakṣyāvahe prakṣyāmahe
Secondprakṣyase prakṣyethe prakṣyadhve
Thirdprakṣyate prakṣyete prakṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpraṣṭāsmi praṣṭāsvaḥ praṣṭāsmaḥ
Secondpraṣṭāsi praṣṭāsthaḥ praṣṭāstha
Thirdpraṣṭā praṣṭārau praṣṭāraḥ


Perfect

ActiveSingularDualPlural
Firstpapraccha papracchiva papracchima
Secondpapracchitha papracchathuḥ papraccha
Thirdpapraccha papracchatuḥ papracchuḥ


MiddleSingularDualPlural
Firstpapracche papracchivahe papracchimahe
Secondpapracchiṣe papracchāthe papracchidhve
Thirdpapracche papracchāte papracchire


Injunctive

ActiveSingularDualPlural
Firstprākṣam prākṣva prākṣma
Secondprākṣīḥ prāṣṭam prāṣṭa
Thirdprākṣīt prāṣṭām prākṣuḥ


MiddleSingularDualPlural
Firstprakṣi prakṣvahi prakṣmahi
Secondpraṣṭhāḥ prakṣāthām praḍḍhvam
Thirdpraṣṭa prakṣātām prakṣata


Benedictive

ActiveSingularDualPlural
Firstpṛcchyāsam pṛcchyāsva pṛcchyāsma
Secondpṛcchyāḥ pṛcchyāstam pṛcchyāsta
Thirdpṛcchyāt pṛcchyāstām pṛcchyāsuḥ

Participles

Past Passive Participle
pṛṣṭa m. n. pṛṣṭā f.

Past Active Participle
pṛṣṭavat m. n. pṛṣṭavatī f.

Present Active Participle
pṛcchat m. n. pṛcchantī f.

Present Middle Participle
pṛcchamāna m. n. pṛcchamānā f.

Present Passive Participle
pṛcchyamāna m. n. pṛcchyamānā f.

Future Active Participle
prakṣyat m. n. prakṣyantī f.

Future Middle Participle
prakṣyamāṇa m. n. prakṣyamāṇā f.

Future Passive Participle
praṣṭavya m. n. praṣṭavyā f.

Future Passive Participle
pṛcchya m. n. pṛcchyā f.

Future Passive Participle
praśanīya m. n. praśanīyā f.

Perfect Active Participle
papracchvas m. n. papracchuṣī f.

Perfect Middle Participle
papracchāna m. n. papracchānā f.

Indeclinable forms

Infinitive
praṣṭum

Absolutive
pṛṣṭvā

Absolutive
-pṛcchya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstpracchayāmi pracchayāvaḥ pracchayāmaḥ
Secondpracchayasi pracchayathaḥ pracchayatha
Thirdpracchayati pracchayataḥ pracchayanti


MiddleSingularDualPlural
Firstpracchaye pracchayāvahe pracchayāmahe
Secondpracchayase pracchayethe pracchayadhve
Thirdpracchayate pracchayete pracchayante


PassiveSingularDualPlural
Firstpracchye pracchyāvahe pracchyāmahe
Secondpracchyase pracchyethe pracchyadhve
Thirdpracchyate pracchyete pracchyante


Imperfect

ActiveSingularDualPlural
Firstapracchayam apracchayāva apracchayāma
Secondapracchayaḥ apracchayatam apracchayata
Thirdapracchayat apracchayatām apracchayan


MiddleSingularDualPlural
Firstapracchaye apracchayāvahi apracchayāmahi
Secondapracchayathāḥ apracchayethām apracchayadhvam
Thirdapracchayata apracchayetām apracchayanta


PassiveSingularDualPlural
Firstapracchye apracchyāvahi apracchyāmahi
Secondapracchyathāḥ apracchyethām apracchyadhvam
Thirdapracchyata apracchyetām apracchyanta


Optative

ActiveSingularDualPlural
Firstpracchayeyam pracchayeva pracchayema
Secondpracchayeḥ pracchayetam pracchayeta
Thirdpracchayet pracchayetām pracchayeyuḥ


MiddleSingularDualPlural
Firstpracchayeya pracchayevahi pracchayemahi
Secondpracchayethāḥ pracchayeyāthām pracchayedhvam
Thirdpracchayeta pracchayeyātām pracchayeran


PassiveSingularDualPlural
Firstpracchyeya pracchyevahi pracchyemahi
Secondpracchyethāḥ pracchyeyāthām pracchyedhvam
Thirdpracchyeta pracchyeyātām pracchyeran


Imperative

ActiveSingularDualPlural
Firstpracchayāni pracchayāva pracchayāma
Secondpracchaya pracchayatam pracchayata
Thirdpracchayatu pracchayatām pracchayantu


MiddleSingularDualPlural
Firstpracchayai pracchayāvahai pracchayāmahai
Secondpracchayasva pracchayethām pracchayadhvam
Thirdpracchayatām pracchayetām pracchayantām


PassiveSingularDualPlural
Firstpracchyai pracchyāvahai pracchyāmahai
Secondpracchyasva pracchyethām pracchyadhvam
Thirdpracchyatām pracchyetām pracchyantām


Future

ActiveSingularDualPlural
Firstpracchayiṣyāmi pracchayiṣyāvaḥ pracchayiṣyāmaḥ
Secondpracchayiṣyasi pracchayiṣyathaḥ pracchayiṣyatha
Thirdpracchayiṣyati pracchayiṣyataḥ pracchayiṣyanti


MiddleSingularDualPlural
Firstpracchayiṣye pracchayiṣyāvahe pracchayiṣyāmahe
Secondpracchayiṣyase pracchayiṣyethe pracchayiṣyadhve
Thirdpracchayiṣyate pracchayiṣyete pracchayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpracchayitāsmi pracchayitāsvaḥ pracchayitāsmaḥ
Secondpracchayitāsi pracchayitāsthaḥ pracchayitāstha
Thirdpracchayitā pracchayitārau pracchayitāraḥ

Participles

Past Passive Participle
pracchita m. n. pracchitā f.

Past Active Participle
pracchitavat m. n. pracchitavatī f.

Present Active Participle
pracchayat m. n. pracchayantī f.

Present Middle Participle
pracchayamāna m. n. pracchayamānā f.

Present Passive Participle
pracchyamāna m. n. pracchyamānā f.

Future Active Participle
pracchayiṣyat m. n. pracchayiṣyantī f.

Future Middle Participle
pracchayiṣyamāṇa m. n. pracchayiṣyamāṇā f.

Future Passive Participle
pracchya m. n. pracchyā f.

Future Passive Participle
pracchanīya m. n. pracchanīyā f.

Future Passive Participle
pracchayitavya m. n. pracchayitavyā f.

Indeclinable forms

Infinitive
pracchayitum

Absolutive
pracchayitvā

Absolutive
-pracchya

Periphrastic Perfect
pracchayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria