Declension table of ?pracchayiṣyat

Deva

MasculineSingularDualPlural
Nominativepracchayiṣyan pracchayiṣyantau pracchayiṣyantaḥ
Vocativepracchayiṣyan pracchayiṣyantau pracchayiṣyantaḥ
Accusativepracchayiṣyantam pracchayiṣyantau pracchayiṣyataḥ
Instrumentalpracchayiṣyatā pracchayiṣyadbhyām pracchayiṣyadbhiḥ
Dativepracchayiṣyate pracchayiṣyadbhyām pracchayiṣyadbhyaḥ
Ablativepracchayiṣyataḥ pracchayiṣyadbhyām pracchayiṣyadbhyaḥ
Genitivepracchayiṣyataḥ pracchayiṣyatoḥ pracchayiṣyatām
Locativepracchayiṣyati pracchayiṣyatoḥ pracchayiṣyatsu

Compound pracchayiṣyat -

Adverb -pracchayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria