Declension table of ?pracchitavat

Deva

NeuterSingularDualPlural
Nominativepracchitavat pracchitavantī pracchitavatī pracchitavanti
Vocativepracchitavat pracchitavantī pracchitavatī pracchitavanti
Accusativepracchitavat pracchitavantī pracchitavatī pracchitavanti
Instrumentalpracchitavatā pracchitavadbhyām pracchitavadbhiḥ
Dativepracchitavate pracchitavadbhyām pracchitavadbhyaḥ
Ablativepracchitavataḥ pracchitavadbhyām pracchitavadbhyaḥ
Genitivepracchitavataḥ pracchitavatoḥ pracchitavatām
Locativepracchitavati pracchitavatoḥ pracchitavatsu

Adverb -pracchitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria