Declension table of ?pracchayiṣyantī

Deva

FeminineSingularDualPlural
Nominativepracchayiṣyantī pracchayiṣyantyau pracchayiṣyantyaḥ
Vocativepracchayiṣyanti pracchayiṣyantyau pracchayiṣyantyaḥ
Accusativepracchayiṣyantīm pracchayiṣyantyau pracchayiṣyantīḥ
Instrumentalpracchayiṣyantyā pracchayiṣyantībhyām pracchayiṣyantībhiḥ
Dativepracchayiṣyantyai pracchayiṣyantībhyām pracchayiṣyantībhyaḥ
Ablativepracchayiṣyantyāḥ pracchayiṣyantībhyām pracchayiṣyantībhyaḥ
Genitivepracchayiṣyantyāḥ pracchayiṣyantyoḥ pracchayiṣyantīnām
Locativepracchayiṣyantyām pracchayiṣyantyoḥ pracchayiṣyantīṣu

Compound pracchayiṣyanti - pracchayiṣyantī -

Adverb -pracchayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria