तिङन्तावली प्रश्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपृच्छति पृच्छतः पृच्छन्ति
मध्यमपृच्छसि पृच्छथः पृच्छथ
उत्तमपृच्छामि पृच्छावः पृच्छामः


आत्मनेपदेएकद्विबहु
प्रथमपृच्छते पृच्छेते पृच्छन्ते
मध्यमपृच्छसे पृच्छेथे पृच्छध्वे
उत्तमपृच्छे पृच्छावहे पृच्छामहे


कर्मणिएकद्विबहु
प्रथमपृच्छ्यते पृच्छ्येते पृच्छ्यन्ते
मध्यमपृच्छ्यसे पृच्छ्येथे पृच्छ्यध्वे
उत्तमपृच्छ्ये पृच्छ्यावहे पृच्छ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपृच्छत् अपृच्छताम् अपृच्छन्
मध्यमअपृच्छः अपृच्छतम् अपृच्छत
उत्तमअपृच्छम् अपृच्छाव अपृच्छाम


आत्मनेपदेएकद्विबहु
प्रथमअपृच्छत अपृच्छेताम् अपृच्छन्त
मध्यमअपृच्छथाः अपृच्छेथाम् अपृच्छध्वम्
उत्तमअपृच्छे अपृच्छावहि अपृच्छामहि


कर्मणिएकद्विबहु
प्रथमअपृच्छ्यत अपृच्छ्येताम् अपृच्छ्यन्त
मध्यमअपृच्छ्यथाः अपृच्छ्येथाम् अपृच्छ्यध्वम्
उत्तमअपृच्छ्ये अपृच्छ्यावहि अपृच्छ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपृच्छेत् पृच्छेताम् पृच्छेयुः
मध्यमपृच्छेः पृच्छेतम् पृच्छेत
उत्तमपृच्छेयम् पृच्छेव पृच्छेम


आत्मनेपदेएकद्विबहु
प्रथमपृच्छेत पृच्छेयाताम् पृच्छेरन्
मध्यमपृच्छेथाः पृच्छेयाथाम् पृच्छेध्वम्
उत्तमपृच्छेय पृच्छेवहि पृच्छेमहि


कर्मणिएकद्विबहु
प्रथमपृच्छ्येत पृच्छ्येयाताम् पृच्छ्येरन्
मध्यमपृच्छ्येथाः पृच्छ्येयाथाम् पृच्छ्येध्वम्
उत्तमपृच्छ्येय पृच्छ्येवहि पृच्छ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपृच्छतु पृच्छताम् पृच्छन्तु
मध्यमपृच्छ पृच्छतम् पृच्छत
उत्तमपृच्छानि पृच्छाव पृच्छाम


आत्मनेपदेएकद्विबहु
प्रथमपृच्छताम् पृच्छेताम् पृच्छन्ताम्
मध्यमपृच्छस्व पृच्छेथाम् पृच्छध्वम्
उत्तमपृच्छै पृच्छावहै पृच्छामहै


कर्मणिएकद्विबहु
प्रथमपृच्छ्यताम् पृच्छ्येताम् पृच्छ्यन्ताम्
मध्यमपृच्छ्यस्व पृच्छ्येथाम् पृच्छ्यध्वम्
उत्तमपृच्छ्यै पृच्छ्यावहै पृच्छ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमप्रक्ष्यति प्रक्ष्यतः प्रक्ष्यन्ति
मध्यमप्रक्ष्यसि प्रक्ष्यथः प्रक्ष्यथ
उत्तमप्रक्ष्यामि प्रक्ष्यावः प्रक्ष्यामः


आत्मनेपदेएकद्विबहु
प्रथमप्रक्ष्यते प्रक्ष्येते प्रक्ष्यन्ते
मध्यमप्रक्ष्यसे प्रक्ष्येथे प्रक्ष्यध्वे
उत्तमप्रक्ष्ये प्रक्ष्यावहे प्रक्ष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमप्रष्टा प्रष्टारौ प्रष्टारः
मध्यमप्रष्टासि प्रष्टास्थः प्रष्टास्थ
उत्तमप्रष्टास्मि प्रष्टास्वः प्रष्टास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपप्रच्छ पप्रच्छतुः पप्रच्छुः
मध्यमपप्रच्छिथ पप्रच्छथुः पप्रच्छ
उत्तमपप्रच्छ पप्रच्छिव पप्रच्छिम


आत्मनेपदेएकद्विबहु
प्रथमपप्रच्छे पप्रच्छाते पप्रच्छिरे
मध्यमपप्रच्छिषे पप्रच्छाथे पप्रच्छिध्वे
उत्तमपप्रच्छे पप्रच्छिवहे पप्रच्छिमहे


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमप्राक्षीत् प्राष्टाम् प्राक्षुः
मध्यमप्राक्षीः प्राष्टम् प्राष्ट
उत्तमप्राक्षम् प्राक्ष्व प्राक्ष्म


आत्मनेपदेएकद्विबहु
प्रथमप्रष्ट प्रक्षाताम् प्रक्षत
मध्यमप्रष्ठाः प्रक्षाथाम् प्रड्ढ्वम्
उत्तमप्रक्षि प्रक्ष्वहि प्रक्ष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमपृच्छ्यात् पृच्छ्यास्ताम् पृच्छ्यासुः
मध्यमपृच्छ्याः पृच्छ्यास्तम् पृच्छ्यास्त
उत्तमपृच्छ्यासम् पृच्छ्यास्व पृच्छ्यास्म

कृदन्त

क्त
पृष्ट m. n. पृष्टा f.

क्तवतु
पृष्टवत् m. n. पृष्टवती f.

शतृ
पृच्छत् m. n. पृच्छन्ती f.

शानच्
पृच्छमान m. n. पृच्छमाना f.

शानच् कर्मणि
पृच्छ्यमान m. n. पृच्छ्यमाना f.

लुडादेश पर
प्रक्ष्यत् m. n. प्रक्ष्यन्ती f.

लुडादेश आत्म
प्रक्ष्यमाण m. n. प्रक्ष्यमाणा f.

यत्
प्रष्टव्य m. n. प्रष्टव्या f.

यत्
पृच्छ्य m. n. पृच्छ्या f.

अनीयर्
प्रशनीय m. n. प्रशनीया f.

लिडादेश पर
पप्रच्छ्वस् m. n. पप्रच्छुषी f.

लिडादेश आत्म
पप्रच्छान m. n. पप्रच्छाना f.

अव्यय

तुमुन्
प्रष्टुम्

क्त्वा
पृष्ट्वा

ल्यप्
॰पृच्छ्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमप्रच्छयति प्रच्छयतः प्रच्छयन्ति
मध्यमप्रच्छयसि प्रच्छयथः प्रच्छयथ
उत्तमप्रच्छयामि प्रच्छयावः प्रच्छयामः


आत्मनेपदेएकद्विबहु
प्रथमप्रच्छयते प्रच्छयेते प्रच्छयन्ते
मध्यमप्रच्छयसे प्रच्छयेथे प्रच्छयध्वे
उत्तमप्रच्छये प्रच्छयावहे प्रच्छयामहे


कर्मणिएकद्विबहु
प्रथमप्रच्छ्यते प्रच्छ्येते प्रच्छ्यन्ते
मध्यमप्रच्छ्यसे प्रच्छ्येथे प्रच्छ्यध्वे
उत्तमप्रच्छ्ये प्रच्छ्यावहे प्रच्छ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअप्रच्छयत् अप्रच्छयताम् अप्रच्छयन्
मध्यमअप्रच्छयः अप्रच्छयतम् अप्रच्छयत
उत्तमअप्रच्छयम् अप्रच्छयाव अप्रच्छयाम


आत्मनेपदेएकद्विबहु
प्रथमअप्रच्छयत अप्रच्छयेताम् अप्रच्छयन्त
मध्यमअप्रच्छयथाः अप्रच्छयेथाम् अप्रच्छयध्वम्
उत्तमअप्रच्छये अप्रच्छयावहि अप्रच्छयामहि


कर्मणिएकद्विबहु
प्रथमअप्रच्छ्यत अप्रच्छ्येताम् अप्रच्छ्यन्त
मध्यमअप्रच्छ्यथाः अप्रच्छ्येथाम् अप्रच्छ्यध्वम्
उत्तमअप्रच्छ्ये अप्रच्छ्यावहि अप्रच्छ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमप्रच्छयेत् प्रच्छयेताम् प्रच्छयेयुः
मध्यमप्रच्छयेः प्रच्छयेतम् प्रच्छयेत
उत्तमप्रच्छयेयम् प्रच्छयेव प्रच्छयेम


आत्मनेपदेएकद्विबहु
प्रथमप्रच्छयेत प्रच्छयेयाताम् प्रच्छयेरन्
मध्यमप्रच्छयेथाः प्रच्छयेयाथाम् प्रच्छयेध्वम्
उत्तमप्रच्छयेय प्रच्छयेवहि प्रच्छयेमहि


कर्मणिएकद्विबहु
प्रथमप्रच्छ्येत प्रच्छ्येयाताम् प्रच्छ्येरन्
मध्यमप्रच्छ्येथाः प्रच्छ्येयाथाम् प्रच्छ्येध्वम्
उत्तमप्रच्छ्येय प्रच्छ्येवहि प्रच्छ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमप्रच्छयतु प्रच्छयताम् प्रच्छयन्तु
मध्यमप्रच्छय प्रच्छयतम् प्रच्छयत
उत्तमप्रच्छयानि प्रच्छयाव प्रच्छयाम


आत्मनेपदेएकद्विबहु
प्रथमप्रच्छयताम् प्रच्छयेताम् प्रच्छयन्ताम्
मध्यमप्रच्छयस्व प्रच्छयेथाम् प्रच्छयध्वम्
उत्तमप्रच्छयै प्रच्छयावहै प्रच्छयामहै


कर्मणिएकद्विबहु
प्रथमप्रच्छ्यताम् प्रच्छ्येताम् प्रच्छ्यन्ताम्
मध्यमप्रच्छ्यस्व प्रच्छ्येथाम् प्रच्छ्यध्वम्
उत्तमप्रच्छ्यै प्रच्छ्यावहै प्रच्छ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमप्रच्छयिष्यति प्रच्छयिष्यतः प्रच्छयिष्यन्ति
मध्यमप्रच्छयिष्यसि प्रच्छयिष्यथः प्रच्छयिष्यथ
उत्तमप्रच्छयिष्यामि प्रच्छयिष्यावः प्रच्छयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमप्रच्छयिष्यते प्रच्छयिष्येते प्रच्छयिष्यन्ते
मध्यमप्रच्छयिष्यसे प्रच्छयिष्येथे प्रच्छयिष्यध्वे
उत्तमप्रच्छयिष्ये प्रच्छयिष्यावहे प्रच्छयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमप्रच्छयिता प्रच्छयितारौ प्रच्छयितारः
मध्यमप्रच्छयितासि प्रच्छयितास्थः प्रच्छयितास्थ
उत्तमप्रच्छयितास्मि प्रच्छयितास्वः प्रच्छयितास्मः

कृदन्त

क्त
प्रच्छित m. n. प्रच्छिता f.

क्तवतु
प्रच्छितवत् m. n. प्रच्छितवती f.

शतृ
प्रच्छयत् m. n. प्रच्छयन्ती f.

शानच्
प्रच्छयमान m. n. प्रच्छयमाना f.

शानच् कर्मणि
प्रच्छ्यमान m. n. प्रच्छ्यमाना f.

लुडादेश पर
प्रच्छयिष्यत् m. n. प्रच्छयिष्यन्ती f.

लुडादेश आत्म
प्रच्छयिष्यमाण m. n. प्रच्छयिष्यमाणा f.

यत्
प्रच्छ्य m. n. प्रच्छ्या f.

अनीयर्
प्रच्छनीय m. n. प्रच्छनीया f.

तव्य
प्रच्छयितव्य m. n. प्रच्छयितव्या f.

अव्यय

तुमुन्
प्रच्छयितुम्

क्त्वा
प्रच्छयित्वा

ल्यप्
॰प्रच्छ्य

लिट्
प्रच्छयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria