Declension table of ?pracchayamāna

Deva

MasculineSingularDualPlural
Nominativepracchayamānaḥ pracchayamānau pracchayamānāḥ
Vocativepracchayamāna pracchayamānau pracchayamānāḥ
Accusativepracchayamānam pracchayamānau pracchayamānān
Instrumentalpracchayamānena pracchayamānābhyām pracchayamānaiḥ pracchayamānebhiḥ
Dativepracchayamānāya pracchayamānābhyām pracchayamānebhyaḥ
Ablativepracchayamānāt pracchayamānābhyām pracchayamānebhyaḥ
Genitivepracchayamānasya pracchayamānayoḥ pracchayamānānām
Locativepracchayamāne pracchayamānayoḥ pracchayamāneṣu

Compound pracchayamāna -

Adverb -pracchayamānam -pracchayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria