Declension table of ?pracchitavat

Deva

MasculineSingularDualPlural
Nominativepracchitavān pracchitavantau pracchitavantaḥ
Vocativepracchitavan pracchitavantau pracchitavantaḥ
Accusativepracchitavantam pracchitavantau pracchitavataḥ
Instrumentalpracchitavatā pracchitavadbhyām pracchitavadbhiḥ
Dativepracchitavate pracchitavadbhyām pracchitavadbhyaḥ
Ablativepracchitavataḥ pracchitavadbhyām pracchitavadbhyaḥ
Genitivepracchitavataḥ pracchitavatoḥ pracchitavatām
Locativepracchitavati pracchitavatoḥ pracchitavatsu

Compound pracchitavat -

Adverb -pracchitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria