Declension table of ?pracchayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepracchayiṣyamāṇā pracchayiṣyamāṇe pracchayiṣyamāṇāḥ
Vocativepracchayiṣyamāṇe pracchayiṣyamāṇe pracchayiṣyamāṇāḥ
Accusativepracchayiṣyamāṇām pracchayiṣyamāṇe pracchayiṣyamāṇāḥ
Instrumentalpracchayiṣyamāṇayā pracchayiṣyamāṇābhyām pracchayiṣyamāṇābhiḥ
Dativepracchayiṣyamāṇāyai pracchayiṣyamāṇābhyām pracchayiṣyamāṇābhyaḥ
Ablativepracchayiṣyamāṇāyāḥ pracchayiṣyamāṇābhyām pracchayiṣyamāṇābhyaḥ
Genitivepracchayiṣyamāṇāyāḥ pracchayiṣyamāṇayoḥ pracchayiṣyamāṇānām
Locativepracchayiṣyamāṇāyām pracchayiṣyamāṇayoḥ pracchayiṣyamāṇāsu

Adverb -pracchayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria