Declension table of ?pracchitavatī

Deva

FeminineSingularDualPlural
Nominativepracchitavatī pracchitavatyau pracchitavatyaḥ
Vocativepracchitavati pracchitavatyau pracchitavatyaḥ
Accusativepracchitavatīm pracchitavatyau pracchitavatīḥ
Instrumentalpracchitavatyā pracchitavatībhyām pracchitavatībhiḥ
Dativepracchitavatyai pracchitavatībhyām pracchitavatībhyaḥ
Ablativepracchitavatyāḥ pracchitavatībhyām pracchitavatībhyaḥ
Genitivepracchitavatyāḥ pracchitavatyoḥ pracchitavatīnām
Locativepracchitavatyām pracchitavatyoḥ pracchitavatīṣu

Compound pracchitavati - pracchitavatī -

Adverb -pracchitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria