Declension table of ?prakṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeprakṣyamāṇaḥ prakṣyamāṇau prakṣyamāṇāḥ
Vocativeprakṣyamāṇa prakṣyamāṇau prakṣyamāṇāḥ
Accusativeprakṣyamāṇam prakṣyamāṇau prakṣyamāṇān
Instrumentalprakṣyamāṇena prakṣyamāṇābhyām prakṣyamāṇaiḥ prakṣyamāṇebhiḥ
Dativeprakṣyamāṇāya prakṣyamāṇābhyām prakṣyamāṇebhyaḥ
Ablativeprakṣyamāṇāt prakṣyamāṇābhyām prakṣyamāṇebhyaḥ
Genitiveprakṣyamāṇasya prakṣyamāṇayoḥ prakṣyamāṇānām
Locativeprakṣyamāṇe prakṣyamāṇayoḥ prakṣyamāṇeṣu

Compound prakṣyamāṇa -

Adverb -prakṣyamāṇam -prakṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria