Conjugation tables of ?pras

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstprasāmi prasāvaḥ prasāmaḥ
Secondprasasi prasathaḥ prasatha
Thirdprasati prasataḥ prasanti


MiddleSingularDualPlural
Firstprase prasāvahe prasāmahe
Secondprasase prasethe prasadhve
Thirdprasate prasete prasante


PassiveSingularDualPlural
Firstprasye prasyāvahe prasyāmahe
Secondprasyase prasyethe prasyadhve
Thirdprasyate prasyete prasyante


Imperfect

ActiveSingularDualPlural
Firstaprasam aprasāva aprasāma
Secondaprasaḥ aprasatam aprasata
Thirdaprasat aprasatām aprasan


MiddleSingularDualPlural
Firstaprase aprasāvahi aprasāmahi
Secondaprasathāḥ aprasethām aprasadhvam
Thirdaprasata aprasetām aprasanta


PassiveSingularDualPlural
Firstaprasye aprasyāvahi aprasyāmahi
Secondaprasyathāḥ aprasyethām aprasyadhvam
Thirdaprasyata aprasyetām aprasyanta


Optative

ActiveSingularDualPlural
Firstpraseyam praseva prasema
Secondpraseḥ prasetam praseta
Thirdpraset prasetām praseyuḥ


MiddleSingularDualPlural
Firstpraseya prasevahi prasemahi
Secondprasethāḥ praseyāthām prasedhvam
Thirdpraseta praseyātām praseran


PassiveSingularDualPlural
Firstprasyeya prasyevahi prasyemahi
Secondprasyethāḥ prasyeyāthām prasyedhvam
Thirdprasyeta prasyeyātām prasyeran


Imperative

ActiveSingularDualPlural
Firstprasāni prasāva prasāma
Secondprasa prasatam prasata
Thirdprasatu prasatām prasantu


MiddleSingularDualPlural
Firstprasai prasāvahai prasāmahai
Secondprasasva prasethām prasadhvam
Thirdprasatām prasetām prasantām


PassiveSingularDualPlural
Firstprasyai prasyāvahai prasyāmahai
Secondprasyasva prasyethām prasyadhvam
Thirdprasyatām prasyetām prasyantām


Future

ActiveSingularDualPlural
Firstprasiṣyāmi prasiṣyāvaḥ prasiṣyāmaḥ
Secondprasiṣyasi prasiṣyathaḥ prasiṣyatha
Thirdprasiṣyati prasiṣyataḥ prasiṣyanti


MiddleSingularDualPlural
Firstprasiṣye prasiṣyāvahe prasiṣyāmahe
Secondprasiṣyase prasiṣyethe prasiṣyadhve
Thirdprasiṣyate prasiṣyete prasiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstprasitāsmi prasitāsvaḥ prasitāsmaḥ
Secondprasitāsi prasitāsthaḥ prasitāstha
Thirdprasitā prasitārau prasitāraḥ


Perfect

ActiveSingularDualPlural
Firstpaprāsa paprasa presiva presima
Secondpresitha paprastha presathuḥ presa
Thirdpaprāsa presatuḥ presuḥ


MiddleSingularDualPlural
Firstprese presivahe presimahe
Secondpresiṣe presāthe presidhve
Thirdprese presāte presire


Benedictive

ActiveSingularDualPlural
Firstprasyāsam prasyāsva prasyāsma
Secondprasyāḥ prasyāstam prasyāsta
Thirdprasyāt prasyāstām prasyāsuḥ

Participles

Past Passive Participle
prasta m. n. prastā f.

Past Active Participle
prastavat m. n. prastavatī f.

Present Active Participle
prasat m. n. prasantī f.

Present Middle Participle
prasamāna m. n. prasamānā f.

Present Passive Participle
prasyamāna m. n. prasyamānā f.

Future Active Participle
prasiṣyat m. n. prasiṣyantī f.

Future Middle Participle
prasiṣyamāṇa m. n. prasiṣyamāṇā f.

Future Passive Participle
prasitavya m. n. prasitavyā f.

Future Passive Participle
prāsya m. n. prāsyā f.

Future Passive Participle
prasanīya m. n. prasanīyā f.

Perfect Active Participle
presivas m. n. presuṣī f.

Perfect Middle Participle
presāna m. n. presānā f.

Indeclinable forms

Infinitive
prasitum

Absolutive
prastvā

Absolutive
-prasya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria