तिङन्तावली ?प्रस्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमप्रसति प्रसतः प्रसन्ति
मध्यमप्रससि प्रसथः प्रसथ
उत्तमप्रसामि प्रसावः प्रसामः


आत्मनेपदेएकद्विबहु
प्रथमप्रसते प्रसेते प्रसन्ते
मध्यमप्रससे प्रसेथे प्रसध्वे
उत्तमप्रसे प्रसावहे प्रसामहे


कर्मणिएकद्विबहु
प्रथमप्रस्यते प्रस्येते प्रस्यन्ते
मध्यमप्रस्यसे प्रस्येथे प्रस्यध्वे
उत्तमप्रस्ये प्रस्यावहे प्रस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअप्रसत् अप्रसताम् अप्रसन्
मध्यमअप्रसः अप्रसतम् अप्रसत
उत्तमअप्रसम् अप्रसाव अप्रसाम


आत्मनेपदेएकद्विबहु
प्रथमअप्रसत अप्रसेताम् अप्रसन्त
मध्यमअप्रसथाः अप्रसेथाम् अप्रसध्वम्
उत्तमअप्रसे अप्रसावहि अप्रसामहि


कर्मणिएकद्विबहु
प्रथमअप्रस्यत अप्रस्येताम् अप्रस्यन्त
मध्यमअप्रस्यथाः अप्रस्येथाम् अप्रस्यध्वम्
उत्तमअप्रस्ये अप्रस्यावहि अप्रस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमप्रसेत् प्रसेताम् प्रसेयुः
मध्यमप्रसेः प्रसेतम् प्रसेत
उत्तमप्रसेयम् प्रसेव प्रसेम


आत्मनेपदेएकद्विबहु
प्रथमप्रसेत प्रसेयाताम् प्रसेरन्
मध्यमप्रसेथाः प्रसेयाथाम् प्रसेध्वम्
उत्तमप्रसेय प्रसेवहि प्रसेमहि


कर्मणिएकद्विबहु
प्रथमप्रस्येत प्रस्येयाताम् प्रस्येरन्
मध्यमप्रस्येथाः प्रस्येयाथाम् प्रस्येध्वम्
उत्तमप्रस्येय प्रस्येवहि प्रस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमप्रसतु प्रसताम् प्रसन्तु
मध्यमप्रस प्रसतम् प्रसत
उत्तमप्रसानि प्रसाव प्रसाम


आत्मनेपदेएकद्विबहु
प्रथमप्रसताम् प्रसेताम् प्रसन्ताम्
मध्यमप्रसस्व प्रसेथाम् प्रसध्वम्
उत्तमप्रसै प्रसावहै प्रसामहै


कर्मणिएकद्विबहु
प्रथमप्रस्यताम् प्रस्येताम् प्रस्यन्ताम्
मध्यमप्रस्यस्व प्रस्येथाम् प्रस्यध्वम्
उत्तमप्रस्यै प्रस्यावहै प्रस्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमप्रसिष्यति प्रसिष्यतः प्रसिष्यन्ति
मध्यमप्रसिष्यसि प्रसिष्यथः प्रसिष्यथ
उत्तमप्रसिष्यामि प्रसिष्यावः प्रसिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमप्रसिष्यते प्रसिष्येते प्रसिष्यन्ते
मध्यमप्रसिष्यसे प्रसिष्येथे प्रसिष्यध्वे
उत्तमप्रसिष्ये प्रसिष्यावहे प्रसिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमप्रसिता प्रसितारौ प्रसितारः
मध्यमप्रसितासि प्रसितास्थः प्रसितास्थ
उत्तमप्रसितास्मि प्रसितास्वः प्रसितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपप्रास प्रेसतुः प्रेसुः
मध्यमप्रेसिथ पप्रस्थ प्रेसथुः प्रेस
उत्तमपप्रास पप्रस प्रेसिव प्रेसिम


आत्मनेपदेएकद्विबहु
प्रथमप्रेसे प्रेसाते प्रेसिरे
मध्यमप्रेसिषे प्रेसाथे प्रेसिध्वे
उत्तमप्रेसे प्रेसिवहे प्रेसिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमप्रस्यात् प्रस्यास्ताम् प्रस्यासुः
मध्यमप्रस्याः प्रस्यास्तम् प्रस्यास्त
उत्तमप्रस्यासम् प्रस्यास्व प्रस्यास्म

कृदन्त

क्त
प्रस्त m. n. प्रस्ता f.

क्तवतु
प्रस्तवत् m. n. प्रस्तवती f.

शतृ
प्रसत् m. n. प्रसन्ती f.

शानच्
प्रसमान m. n. प्रसमाना f.

शानच् कर्मणि
प्रस्यमान m. n. प्रस्यमाना f.

लुडादेश पर
प्रसिष्यत् m. n. प्रसिष्यन्ती f.

लुडादेश आत्म
प्रसिष्यमाण m. n. प्रसिष्यमाणा f.

तव्य
प्रसितव्य m. n. प्रसितव्या f.

यत्
प्रास्य m. n. प्रास्या f.

अनीयर्
प्रसनीय m. n. प्रसनीया f.

लिडादेश पर
प्रेसिवस् m. n. प्रेसुषी f.

लिडादेश आत्म
प्रेसान m. n. प्रेसाना f.

अव्यय

तुमुन्
प्रसितुम्

क्त्वा
प्रस्त्वा

ल्यप्
॰प्रस्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria