Declension table of ?prasiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeprasiṣyamāṇaḥ prasiṣyamāṇau prasiṣyamāṇāḥ
Vocativeprasiṣyamāṇa prasiṣyamāṇau prasiṣyamāṇāḥ
Accusativeprasiṣyamāṇam prasiṣyamāṇau prasiṣyamāṇān
Instrumentalprasiṣyamāṇena prasiṣyamāṇābhyām prasiṣyamāṇaiḥ prasiṣyamāṇebhiḥ
Dativeprasiṣyamāṇāya prasiṣyamāṇābhyām prasiṣyamāṇebhyaḥ
Ablativeprasiṣyamāṇāt prasiṣyamāṇābhyām prasiṣyamāṇebhyaḥ
Genitiveprasiṣyamāṇasya prasiṣyamāṇayoḥ prasiṣyamāṇānām
Locativeprasiṣyamāṇe prasiṣyamāṇayoḥ prasiṣyamāṇeṣu

Compound prasiṣyamāṇa -

Adverb -prasiṣyamāṇam -prasiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria