Declension table of ?prasamāna

Deva

MasculineSingularDualPlural
Nominativeprasamānaḥ prasamānau prasamānāḥ
Vocativeprasamāna prasamānau prasamānāḥ
Accusativeprasamānam prasamānau prasamānān
Instrumentalprasamānena prasamānābhyām prasamānaiḥ prasamānebhiḥ
Dativeprasamānāya prasamānābhyām prasamānebhyaḥ
Ablativeprasamānāt prasamānābhyām prasamānebhyaḥ
Genitiveprasamānasya prasamānayoḥ prasamānānām
Locativeprasamāne prasamānayoḥ prasamāneṣu

Compound prasamāna -

Adverb -prasamānam -prasamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria