Declension table of ?prastavatī

Deva

FeminineSingularDualPlural
Nominativeprastavatī prastavatyau prastavatyaḥ
Vocativeprastavati prastavatyau prastavatyaḥ
Accusativeprastavatīm prastavatyau prastavatīḥ
Instrumentalprastavatyā prastavatībhyām prastavatībhiḥ
Dativeprastavatyai prastavatībhyām prastavatībhyaḥ
Ablativeprastavatyāḥ prastavatībhyām prastavatībhyaḥ
Genitiveprastavatyāḥ prastavatyoḥ prastavatīnām
Locativeprastavatyām prastavatyoḥ prastavatīṣu

Compound prastavati - prastavatī -

Adverb -prastavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria