Declension table of ?prasantī

Deva

FeminineSingularDualPlural
Nominativeprasantī prasantyau prasantyaḥ
Vocativeprasanti prasantyau prasantyaḥ
Accusativeprasantīm prasantyau prasantīḥ
Instrumentalprasantyā prasantībhyām prasantībhiḥ
Dativeprasantyai prasantībhyām prasantībhyaḥ
Ablativeprasantyāḥ prasantībhyām prasantībhyaḥ
Genitiveprasantyāḥ prasantyoḥ prasantīnām
Locativeprasantyām prasantyoḥ prasantīṣu

Compound prasanti - prasantī -

Adverb -prasanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria