Declension table of ?prāsya

Deva

NeuterSingularDualPlural
Nominativeprāsyam prāsye prāsyāni
Vocativeprāsya prāsye prāsyāni
Accusativeprāsyam prāsye prāsyāni
Instrumentalprāsyena prāsyābhyām prāsyaiḥ
Dativeprāsyāya prāsyābhyām prāsyebhyaḥ
Ablativeprāsyāt prāsyābhyām prāsyebhyaḥ
Genitiveprāsyasya prāsyayoḥ prāsyānām
Locativeprāsye prāsyayoḥ prāsyeṣu

Compound prāsya -

Adverb -prāsyam -prāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria