Declension table of ?prasiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeprasiṣyamāṇā prasiṣyamāṇe prasiṣyamāṇāḥ
Vocativeprasiṣyamāṇe prasiṣyamāṇe prasiṣyamāṇāḥ
Accusativeprasiṣyamāṇām prasiṣyamāṇe prasiṣyamāṇāḥ
Instrumentalprasiṣyamāṇayā prasiṣyamāṇābhyām prasiṣyamāṇābhiḥ
Dativeprasiṣyamāṇāyai prasiṣyamāṇābhyām prasiṣyamāṇābhyaḥ
Ablativeprasiṣyamāṇāyāḥ prasiṣyamāṇābhyām prasiṣyamāṇābhyaḥ
Genitiveprasiṣyamāṇāyāḥ prasiṣyamāṇayoḥ prasiṣyamāṇānām
Locativeprasiṣyamāṇāyām prasiṣyamāṇayoḥ prasiṣyamāṇāsu

Adverb -prasiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria