Declension table of ?presāna

Deva

NeuterSingularDualPlural
Nominativepresānam presāne presānāni
Vocativepresāna presāne presānāni
Accusativepresānam presāne presānāni
Instrumentalpresānena presānābhyām presānaiḥ
Dativepresānāya presānābhyām presānebhyaḥ
Ablativepresānāt presānābhyām presānebhyaḥ
Genitivepresānasya presānayoḥ presānānām
Locativepresāne presānayoḥ presāneṣu

Compound presāna -

Adverb -presānam -presānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria