Declension table of ?prasiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeprasiṣyamāṇam prasiṣyamāṇe prasiṣyamāṇāni
Vocativeprasiṣyamāṇa prasiṣyamāṇe prasiṣyamāṇāni
Accusativeprasiṣyamāṇam prasiṣyamāṇe prasiṣyamāṇāni
Instrumentalprasiṣyamāṇena prasiṣyamāṇābhyām prasiṣyamāṇaiḥ
Dativeprasiṣyamāṇāya prasiṣyamāṇābhyām prasiṣyamāṇebhyaḥ
Ablativeprasiṣyamāṇāt prasiṣyamāṇābhyām prasiṣyamāṇebhyaḥ
Genitiveprasiṣyamāṇasya prasiṣyamāṇayoḥ prasiṣyamāṇānām
Locativeprasiṣyamāṇe prasiṣyamāṇayoḥ prasiṣyamāṇeṣu

Compound prasiṣyamāṇa -

Adverb -prasiṣyamāṇam -prasiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria