Conjugation tables of ?medh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmedhāmi medhāvaḥ medhāmaḥ
Secondmedhasi medhathaḥ medhatha
Thirdmedhati medhataḥ medhanti


MiddleSingularDualPlural
Firstmedhe medhāvahe medhāmahe
Secondmedhase medhethe medhadhve
Thirdmedhate medhete medhante


PassiveSingularDualPlural
Firstmedhye medhyāvahe medhyāmahe
Secondmedhyase medhyethe medhyadhve
Thirdmedhyate medhyete medhyante


Imperfect

ActiveSingularDualPlural
Firstamedham amedhāva amedhāma
Secondamedhaḥ amedhatam amedhata
Thirdamedhat amedhatām amedhan


MiddleSingularDualPlural
Firstamedhe amedhāvahi amedhāmahi
Secondamedhathāḥ amedhethām amedhadhvam
Thirdamedhata amedhetām amedhanta


PassiveSingularDualPlural
Firstamedhye amedhyāvahi amedhyāmahi
Secondamedhyathāḥ amedhyethām amedhyadhvam
Thirdamedhyata amedhyetām amedhyanta


Optative

ActiveSingularDualPlural
Firstmedheyam medheva medhema
Secondmedheḥ medhetam medheta
Thirdmedhet medhetām medheyuḥ


MiddleSingularDualPlural
Firstmedheya medhevahi medhemahi
Secondmedhethāḥ medheyāthām medhedhvam
Thirdmedheta medheyātām medheran


PassiveSingularDualPlural
Firstmedhyeya medhyevahi medhyemahi
Secondmedhyethāḥ medhyeyāthām medhyedhvam
Thirdmedhyeta medhyeyātām medhyeran


Imperative

ActiveSingularDualPlural
Firstmedhāni medhāva medhāma
Secondmedha medhatam medhata
Thirdmedhatu medhatām medhantu


MiddleSingularDualPlural
Firstmedhai medhāvahai medhāmahai
Secondmedhasva medhethām medhadhvam
Thirdmedhatām medhetām medhantām


PassiveSingularDualPlural
Firstmedhyai medhyāvahai medhyāmahai
Secondmedhyasva medhyethām medhyadhvam
Thirdmedhyatām medhyetām medhyantām


Future

ActiveSingularDualPlural
Firstmedhiṣyāmi medhiṣyāvaḥ medhiṣyāmaḥ
Secondmedhiṣyasi medhiṣyathaḥ medhiṣyatha
Thirdmedhiṣyati medhiṣyataḥ medhiṣyanti


MiddleSingularDualPlural
Firstmedhiṣye medhiṣyāvahe medhiṣyāmahe
Secondmedhiṣyase medhiṣyethe medhiṣyadhve
Thirdmedhiṣyate medhiṣyete medhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmedhitāsmi medhitāsvaḥ medhitāsmaḥ
Secondmedhitāsi medhitāsthaḥ medhitāstha
Thirdmedhitā medhitārau medhitāraḥ


Perfect

ActiveSingularDualPlural
Firstmamedha mamedhiva mamedhima
Secondmamedhitha mamedhathuḥ mamedha
Thirdmamedha mamedhatuḥ mamedhuḥ


MiddleSingularDualPlural
Firstmamedhe mamedhivahe mamedhimahe
Secondmamedhiṣe mamedhāthe mamedhidhve
Thirdmamedhe mamedhāte mamedhire


Benedictive

ActiveSingularDualPlural
Firstmedhyāsam medhyāsva medhyāsma
Secondmedhyāḥ medhyāstam medhyāsta
Thirdmedhyāt medhyāstām medhyāsuḥ

Participles

Past Passive Participle
meddha m. n. meddhā f.

Past Active Participle
meddhavat m. n. meddhavatī f.

Present Active Participle
medhat m. n. medhantī f.

Present Middle Participle
medhamāna m. n. medhamānā f.

Present Passive Participle
medhyamāna m. n. medhyamānā f.

Future Active Participle
medhiṣyat m. n. medhiṣyantī f.

Future Middle Participle
medhiṣyamāṇa m. n. medhiṣyamāṇā f.

Future Passive Participle
medhitavya m. n. medhitavyā f.

Future Passive Participle
medhya m. n. medhyā f.

Future Passive Participle
medhanīya m. n. medhanīyā f.

Perfect Active Participle
mamedhvas m. n. mamedhuṣī f.

Perfect Middle Participle
mamedhāna m. n. mamedhānā f.

Indeclinable forms

Infinitive
medhitum

Absolutive
meddhvā

Absolutive
-medhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria