Declension table of ?medhyamānā

Deva

FeminineSingularDualPlural
Nominativemedhyamānā medhyamāne medhyamānāḥ
Vocativemedhyamāne medhyamāne medhyamānāḥ
Accusativemedhyamānām medhyamāne medhyamānāḥ
Instrumentalmedhyamānayā medhyamānābhyām medhyamānābhiḥ
Dativemedhyamānāyai medhyamānābhyām medhyamānābhyaḥ
Ablativemedhyamānāyāḥ medhyamānābhyām medhyamānābhyaḥ
Genitivemedhyamānāyāḥ medhyamānayoḥ medhyamānānām
Locativemedhyamānāyām medhyamānayoḥ medhyamānāsu

Adverb -medhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria