Declension table of ?medhiṣyat

Deva

NeuterSingularDualPlural
Nominativemedhiṣyat medhiṣyantī medhiṣyatī medhiṣyanti
Vocativemedhiṣyat medhiṣyantī medhiṣyatī medhiṣyanti
Accusativemedhiṣyat medhiṣyantī medhiṣyatī medhiṣyanti
Instrumentalmedhiṣyatā medhiṣyadbhyām medhiṣyadbhiḥ
Dativemedhiṣyate medhiṣyadbhyām medhiṣyadbhyaḥ
Ablativemedhiṣyataḥ medhiṣyadbhyām medhiṣyadbhyaḥ
Genitivemedhiṣyataḥ medhiṣyatoḥ medhiṣyatām
Locativemedhiṣyati medhiṣyatoḥ medhiṣyatsu

Adverb -medhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria