Declension table of ?mamedhvas

Deva

NeuterSingularDualPlural
Nominativemamedhvat mamedhvasī mamedhvaṃsi
Vocativemamedhvat mamedhvasī mamedhvaṃsi
Accusativemamedhvat mamedhvasī mamedhvaṃsi
Instrumentalmamedhvasā mamedhvadbhyām mamedhvadbhiḥ
Dativemamedhvase mamedhvadbhyām mamedhvadbhyaḥ
Ablativemamedhvasaḥ mamedhvadbhyām mamedhvadbhyaḥ
Genitivemamedhvasaḥ mamedhvasoḥ mamedhvasām
Locativemamedhvasi mamedhvasoḥ mamedhvatsu

Compound mamedhvad -

Adverb -mamedhvad

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria