Declension table of ?medhitavya

Deva

MasculineSingularDualPlural
Nominativemedhitavyaḥ medhitavyau medhitavyāḥ
Vocativemedhitavya medhitavyau medhitavyāḥ
Accusativemedhitavyam medhitavyau medhitavyān
Instrumentalmedhitavyena medhitavyābhyām medhitavyaiḥ medhitavyebhiḥ
Dativemedhitavyāya medhitavyābhyām medhitavyebhyaḥ
Ablativemedhitavyāt medhitavyābhyām medhitavyebhyaḥ
Genitivemedhitavyasya medhitavyayoḥ medhitavyānām
Locativemedhitavye medhitavyayoḥ medhitavyeṣu

Compound medhitavya -

Adverb -medhitavyam -medhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria